________________
सामाचारीशतकम्।
श्रावकतिक्रमणविधिरधिकार
॥१६४॥
PRASNA
तमेऽध्ययने कोऽपि स्वल्पः प्रतिक्रमणानुक्रमः (५४० पत्रे) प्रतिपादितो नाऽन्यत्र क्वाऽपि, तत्रापि साधुमुद्दिश्य न | श्राद्धं । सांप्रतं क्रियमाणप्रतिक्रमणानुक्रम इयान् विस्तर:-कोऽपि पूर्वधरादिप्राक्तनसूरिविनिर्मितग्रन्थानुसारी कोऽपि च | स्वगच्छसंप्रदायगम्यः। श्रीउत्तराध्ययने प्रतिक्रमणानुसारेण क्रम एवं, तथाहि| "पोरसिए चउभागे, वंदित्ता ण तओ गुरुं । पडिक्कमित्ता कालस्स, सिजं तु पडिलेहए ॥ ३७॥ पासवणुच्चारभूमि च, पडिलेहिज जयं जई। काउस्सगं तओ कुजा, सबदुक्खविमुक्खणं ॥ ३८॥ देसियं च अईयारं, चिंतिज अणुपुबसो। नाणंमि दंसणे चेव, चरित्तंमि तहेव य ॥ ३९ ॥ पारियकाउस्सग्गो, वंदित्ता य तओ गुरुं । देसि तु अईयारं, आलोइज जहक्कमं ॥ ४० ॥ पडिक्कमित्ताण निस्सल्लो, वंदित्ताण तओ गुरुं । काउस्सर्ग तओ कुजा, सबदु-
क्सविमुक्खणं ॥४१॥ सिद्धाणं संथवं किच्चा, वंदित्ताण तओ गुरुं । थुईमंगलं च काऊणं, कालं संपडिलेहए ॥४२॥" * इति दैवसिकप्रतिक्रमणानुक्रमः । | "पढम पोरिसिं सज्झायं, बीअं झाणं झियायई। तईयाए निद्दमुक्खं तु, चउत्थी भुज्जोवि सज्झायं ॥ ४३ ॥ पोरिसीए चउत्थीए, कालं तु पडिलेहए । सज्झायं तु तओ कुज्जा, अबोहंतो असंजए॥४४॥ पोरिसीए चउम्भाए, वंदित्ता || ण तओ गुरुं । पडिक्कमित्तु कालस्स, कालं तु पडिलेहए ॥४५॥ आगए कायवुस्सग्गे, सबदुक्खविमुक्खणे । काउस्सग्गं तओ कुजा, सबदुक्खविमुक्खणं ॥४६॥ राईयं च अईयारं, चिंतिज अणुपुबसो। नाणमि दसणमि अ, चरित्तमि तवंमि अ॥४७॥ पारिअकाउस्सग्गो, वंदित्ताण तओ गुरुं । राईयं तु अईयारं, आलोइज्ज जहक्कम
ORRIARISHIRILIRIAK
॥१६४॥
Jain Education inter!
For Private 3 2 8 Use Only
jainelibrary.org