________________
ECORNER
Min४८॥ पडिक्कमित्तु निस्सल्लो, वंदित्ताण तओ गुरुं । काउस्सग्गं तओ कुजा, सबदुक्खविमुक्खणं ॥४९॥ किं
सवं पडिवज्जामि ?, एवं तत्थ विचिंतए । काउस्सग्गं तु पारिता, करिजा जिणसंथवं ॥५०॥ पारियकाउस्सग्गो, वंदित्ताण तओ गुरुं । तवं संपडिवजित्ता, करिज सिद्धाण संथवं ॥५१॥ पारिअकाउस्सग्गो वंदिताण । तओ गुरूं संपडिवजित्ता करिज सिद्धाण संथवं ॥५१॥” इति ॥ ___ अथ पाक्षिक-चातुर्मासिक-सांवत्सरिक-प्रतिक्रमणानुक्रमः कथ्यते, तत्र पाक्षिकप्रतिक्रमणमाचरणा चतुर्दश्यां-तत्र II साधवः सूक्ष्मबादरातिचारजातस्य विशोधनार्थ सदा दिवसनिशावसानेषु प्रतिक्रमणं विदधाना अपि पक्षचतुर्माससंवत्सरेषु विशेषेण प्रतिक्रमणं कुर्वन्ति, उत्तरकरणविधानार्थ, तथाहि-यथा कश्चित् तैलादिभिः कृतवपुःसंस्कारोऽपि धूपविलेप-10 नभूषणादिभिः उत्तरकरणं विधत्ते, तथा साधवोऽपि शुद्धिविशेष कुर्वन्तीति । किं वा “जह गेहं पइदिवसं, पि सोहिओ तह वि पक्खसंधीसु । सोहिजइ सविसं, एवं इहयं पि नायचं ॥१॥" तथा नित्यप्रतिक्रमणे कश्चिदतिचारो विस्मृतः स्यात् स्मृतो वा भयादिना गुरुसमक्षं न प्रतिक्रान्तः स्यात् परिणाममान्द्याद् असम्यक् प्रतिक्रान्तोच्चारणाद् अतः पाक्षिकादिषु तं प्रतिकामन्ति । तत्र पाक्षिके पूर्ववत् दैवसिकं प्रतिक्रमणसूत्रान्तं श्रीतरुणप्रभसूरिवचनेन "वंदामि जिणे चउवीसमि" ति पर्यन्तं भणित्वा प्रथमक्षमाश्रमणेन इच्छाकारेण "संदिसह भगवन् पक्खियमुहपत्तिं पडिलेहेमि, चतुर्मासिके चउमासी मु०, संवच्छरिए संवच्छरिय मु०" इत्युक्त्वा द्वितीयक्षमाश्रमणं दत्त्वा मुखवस्त्रिका प्रतिलेख्य वन्दनकं दत्ते । |अत्रान्तरे वृद्धसाधुः वक्ति-"पुण्यवन्तो देवसिने" स्थानके पाक्षिक-चातुर्मासिक-सांवत्सरिक भणिज्यो छींक राखज्यो|
ASSISLARARASI AS
Jain Education Inter
For Private
Personal use only
Www.jainelibrary.org
329