SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ सामा० ३ Jain Education Inter "तएण से उदायणे राया अण्णया कयाइ जेणेव पोसहसाला पोसहिए एगे अबीए पक्खिअं पोसहं पडिजागरमाणे विहरति" इति । एवमेव श्रीसङ्घाचारवृत्तौ श्रीधर्म्मकीर्क्युपाध्याया अपि निजगदुः । तथाहि 'कवि पक्खि पोसहं निवो लेई, वीअभयसामी । रयणीए चरमजामे सुहलेसो इय विचिंतेइ' । इति । तत उभयोरपि नन्दोदायनयोः पर्वदिवसेषु एव पौषधकरणमागतम् । ननु भवतु नाम पर्वदिवसेषु एव पौषधकरणं, परं नन्दकृतपौषधस्य अष्टमरूपस्य दिनत्रयात्मकत्वाद्दिनत्रयस्य कथं पर्वदिनत्वं उच्यते ? रे शिष्य ! एतदालापकाभिप्रायं शृणुपूर्वोक्तग्रन्थसम्मत्या ज्ञायते नन्दमणिकारेण ज्येष्ठामूलमासे ज्येष्ठमासे चतुर्दश्यपेक्षया पुरा द्वादशीत्रयोदशीरूपे दिनद्वये उपवासद्वयं चक्रे, तृतीयेचतुर्दशीदिने पर्वरूपे पोषधं जगृहे, अथवा द्वादश्यां श्रीसुपार्श्वजन्म, त्रयोदश्यां श्रीसुपार्श्वदीक्षा, ततो द्वादशीत्रयोदशीदिनद्वयस्य ज्येष्ठमासे शुक्लपक्षे कल्याणकतिथित्वेन पर्वत्वं चतुर्दशी तु पर्वैवाऽस्ति, अतो दिनत्रयमपि पर्व भूतं पर्वणि तु दिनत्रयेऽपि पौषधकरणं नन्दमणिकारस्य सङ्गतिमङ्गति एव । ननु - पञ्चाधिकैकादशशत ११०५ प्रमितवर्षे वर्तमानोप केशगच्छीय- श्रीकक्काचार्यसन्तानीयोपाध्यायश्रीयशोदेवकृतायां श्री नवपदप्रकरणवृत्तौ ( पृष्ठम् ५४ ) नन्दमणिकारस्य कृतचतुर्दशीरजनी पौषधव्रतस्य तृषा प्ररूपिता, पौषधत्रतं तिष्ठदपि चतुर्दश्यामेव । तथाहि - " अन्यदा च त्रैलोक्यबान्धवे भगवति सिन्धुविषयमुदायनराजश्रावकस्य प्रत्राजनार्थं गतवति नन्दमणिकारश्रावको ग्रीष्म चतुर्दश्यां पौषधिको बभूव, अस्तंगते रखौ विहितः सायंतन सन्ध्यावश्यक विधेः धर्मध्यानरतस्य अस्य कस्यांचित् वेलायां पिपासावेदना प्रादुरभूत्, ततस्तया बाध्यमानः चिन्तयामास इति वाक्येन नन्दमणिकारस्य कृतचतुर्दशीरजनीपौषधव्रतस्य तृषा प्ररूपिता", 25 For Private & Personal Use Only www.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy