SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ सामाचा- अमावस्या-पूर्णिमातिथिषु पर्युषणापर्वणि कल्याणकतिथिषु च सति सामर्थ्य सत्यवकाशे पौषधः कार्यः शङ्खादिवत् , तद- पर्वदिने रीशत- भावेऽपि न कर्त्तव्योऽपि शतकादिवत् , परमेता अष्टम्यादितिथयः पौषधकर्त्तव्यतायां सन्ति, न अन्याः। पौषधस्य कम् । I ननु-यदि पर्वदिवसेषु एव पौषधकरणं न अन्येषु, तदा नन्दमणिकारेण श्रीज्ञाताधर्मकथायां, उदायनभूपेन श्रीभगव-13 अधिकार ॥१२॥ हत्यां कथं पर्वान्यदिवसेषु अपि पौषधो व्यधायि ? । तथा च तत्पाठः-(पृष्ठम् १७८) | "तएणं नंदमणिआरसेटी अण्णया गिम्हकालसमयंसि जेदामलमासम्मि अहमभत्तं परिगिण्हंति परिगिण्डित्ता पोसह सालाए जाव विहरति" इति । श्रीज्ञाताधर्मकथायां त्रयोदशाध्ययने । भगवत्यामुदायनपाठो यथा-(पृष्ठम् ६१८) 8 "तएणं से उदायणे राया अण्णयाकयाइ जेणेव पोसहसाला पोसहिए एगे अबीए पक्खिरं पोसहं पडिजागरमाणे|8 विहरति ।" इति। । उच्यते-यद्यपि अत्र उभयत्र आलापकेषु पर्वपदं नास्ति, तथापि अशीत्यधिकैकादशशत ११८० प्रमितवर्षे वर्तमाने श्रीविजयसिंहाचार्यकृतायां श्रीश्रावकपतिक्रमणचूर्णी नन्दमणिकारस्य अधिकारे पर्वपदप्ररूपितमस्ति । तथाहि"पवदिहयम्मि कम्मि, अदुमभत्तं पगिण्हइ नंदो। पोसहसालं पविसइ, पोसहमादाय वट्टइ अ॥” इति ॥१॥ २ ॥ तथा उदायनभूपाधिकारेऽपि श्रीउत्तराध्ययनवृत्तौ ( पृष्ठम् ६१८) 'पक्खि पोसह मिति पाठेन पक्षिकायां पर्वभूतायां पौषधकरणं सूचितं, तथा च तत्पाठः 24 Jain Education in For Private & Personal Use Only R ww.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy