SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ AGRICCHUSSASSIC इअ मुहणतंगपडिलेहणाइ कमसो विचिंतिजा ॥२॥ हासो १ रई अ२ अरई ३, भय ४ सोग५ दुगंछाय ६ वजिजा।। भुअजुअलं पेहंतो, सीसो सुपसत्थलेसतिगं ९ ॥३॥ गारवतिगं च वयणे १२, उरिसल्लतिगं १५ कसायचउपिढे (खंधे) १९ । पयजुगिछज्जीववहं २५, तणुपेहाए विजाणमिणं ॥४॥ जइ वि पडिलेहणाए, हेऊ जिअरक्खणं जिणा-IN णाय । तहवि इमं मणमक्कडनिजं तणत्थं मुणी बिंति ॥५॥" इत्यत्र सामायिके "साविआ पुण पिट्टि ४ सिर ७ हियय १० वजं पनरस कुणई" इति विधिप्रपायां श्रीजिनप्रभसूरिवचनात् श्राविका देहस्य पञ्चदशैव प्रतिलेखनाः करोति, तदनु वन्दनके दद्यात् वन्दनकं च द्वात्रिंशदोषरहितं पञ्चविंशत्यावश्यकविशुद्धं च विधेयं, एतद् वन्दनकं च कायोत्सर्गातिचारालोचनार्थ एवं विधिना वन्दनं प्रदाय, सम्यगवनताङ्गः पूर्व कायोत्सर्गे खमनोवधारितान् दैवसिकातिचारान् इच्छाकारेण "संदिसह भगवन् देवसि आलोएमि" इत्यादि सूत्रं चारित्रविशुद्धिहेतुकं उच्चारयन् श्रीगुरुसमक्षमालोचयेत् , आह चश्रीजिनवल्लभसूरिभिः तथैव उक्तत्वात् ॥ _ "अह सम्ममवणयंगो करजुअविहिधरिअपोत्तिरयहरणो । परिचिंतिय अइआरे, जहक्कम गुरुपुरो विअडे ॥१४॥" ततः तरुणप्रभसूरिवचनात् 'ठाणेक्कमणे' त्यादि कथयति साधुः, पौषधमध्ये श्रावकोऽप्येवं दैवसिकातिचारालोचनानन्तरं मनोवचनकायसकलातिचारसंग्राहकं "सबस्सवि देवसिए"त्यादि पठेत् इच्छाकारेण संदिसह इत्यनेन अन्तरालोचितातिचार प्रायश्चित्तं च मार्गयेत् गुरुवचश्च “पडिक्कमह" इति प्रतिक्रमणरूपं प्रायश्चित्तमुपदिशन्ति, इदं च "आलोयण १ पडिक्कमणे २, मिस ३ विवेगे ४ तहा वि उस्सग्गे ५। तव ६ छेअ ७ मूल ८ अणवट्ठाया अ९ पारं सामा० २७ Jain Education Intel SWwjainelibrary.org 31 3Use Only
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy