________________
AGRICCHUSSASSIC
इअ मुहणतंगपडिलेहणाइ कमसो विचिंतिजा ॥२॥ हासो १ रई अ२ अरई ३, भय ४ सोग५ दुगंछाय ६ वजिजा।। भुअजुअलं पेहंतो, सीसो सुपसत्थलेसतिगं ९ ॥३॥ गारवतिगं च वयणे १२, उरिसल्लतिगं १५ कसायचउपिढे (खंधे) १९ । पयजुगिछज्जीववहं २५, तणुपेहाए विजाणमिणं ॥४॥ जइ वि पडिलेहणाए, हेऊ जिअरक्खणं जिणा-IN णाय । तहवि इमं मणमक्कडनिजं तणत्थं मुणी बिंति ॥५॥" इत्यत्र सामायिके "साविआ पुण पिट्टि ४ सिर ७ हियय १० वजं पनरस कुणई" इति विधिप्रपायां श्रीजिनप्रभसूरिवचनात् श्राविका देहस्य पञ्चदशैव प्रतिलेखनाः करोति, तदनु वन्दनके दद्यात् वन्दनकं च द्वात्रिंशदोषरहितं पञ्चविंशत्यावश्यकविशुद्धं च विधेयं, एतद् वन्दनकं च कायोत्सर्गातिचारालोचनार्थ एवं विधिना वन्दनं प्रदाय, सम्यगवनताङ्गः पूर्व कायोत्सर्गे खमनोवधारितान् दैवसिकातिचारान् इच्छाकारेण "संदिसह भगवन् देवसि आलोएमि" इत्यादि सूत्रं चारित्रविशुद्धिहेतुकं उच्चारयन् श्रीगुरुसमक्षमालोचयेत् , आह चश्रीजिनवल्लभसूरिभिः तथैव उक्तत्वात् ॥ _ "अह सम्ममवणयंगो करजुअविहिधरिअपोत्तिरयहरणो । परिचिंतिय अइआरे, जहक्कम गुरुपुरो विअडे ॥१४॥"
ततः तरुणप्रभसूरिवचनात् 'ठाणेक्कमणे' त्यादि कथयति साधुः, पौषधमध्ये श्रावकोऽप्येवं दैवसिकातिचारालोचनानन्तरं मनोवचनकायसकलातिचारसंग्राहकं "सबस्सवि देवसिए"त्यादि पठेत् इच्छाकारेण संदिसह इत्यनेन अन्तरालोचितातिचार प्रायश्चित्तं च मार्गयेत् गुरुवचश्च “पडिक्कमह" इति प्रतिक्रमणरूपं प्रायश्चित्तमुपदिशन्ति, इदं च
"आलोयण १ पडिक्कमणे २, मिस ३ विवेगे ४ तहा वि उस्सग्गे ५। तव ६ छेअ ७ मूल ८ अणवट्ठाया अ९ पारं
सामा० २७
Jain Education Intel
SWwjainelibrary.org
31 3Use Only