SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ सामाचा शत कम् । ॥ १५६ ॥ Jain Education Intern अन्यथा तत् सम्यक् न स्यात्, लोकेऽपि राजादीनां किमपि विज्ञाप्यं मनसा संप्रधार्य कागदादौ लिखित्वा विज्ञप्यते, ततश्च नमस्कारपूर्वं कायोत्सर्ग पारयित्वा चतुर्विंशतिस्तवं पठेत् आह च “काउस्सग्गंमि ठिओ, नीरेयकाओ निरुद्धवयपसरो । जाणइ सुहमेगमणो, [ मुणि ] पुण देवसिआइ अइयारं ॥ १ ॥ परिजाणिऊण य तओ, सम्मं गुरुजणपगासणेणं तु । सो होइ अप्पगंसो, जम्हा य जिणेहिं सो भणिउ ॥ २ ॥ काउस्सग्गं मुक्खपह देसिअं जाणिऊण तो धीरो । दिवसाइआर जाणण, ठाए ठायंति उस्सग्गो ॥ ३ ॥ सयणासणन्नपाणे, चेइअ जइसज्झकाय उच्चारे । समिई भावणगुत्ती, वि तहायरणे अ अइयारो ॥ ४ ॥ गोसमुहणंतगाई, आलोए देसिएअ अइयारे । सधे समाणइत्ताहि अणदोसे ठविज्जाहि ॥ ५ ॥ काउं हि अएदोसे, जहकमं जानता व पारिति । ताव सुहुमाण पाणूं, धम्मं सुक्कं च झाइज्जा ॥ ६ ॥ इति हेतुगर्भे । ननु ज्ञानादिषु सत्सु प्रथमं चारित्राचारकायोत्सर्गः कथं क्रियते ? उच्यते- ज्ञानादेश्चारित्रस्य गरिष्ठत्वज्ञापनार्थं आह च- "जम्हा दंसणनाणा, संपुन्नफलं न दिंति पत्ते । चारित्तजुआ दिति, अविस्सिस्सए तेण चारितं ॥ १ ॥ इति ततश्च जानुपाश्चात्यभागपिण्डिकादि प्रमृज्य उपविश्य च श्रीगुरूणां वन्दनकदानार्थ मुखवस्त्रिकां कायं च द्वावपि प्रत्येकं पञ्चविंशतिधा प्रतिलिखेत् । यदाह - " संडासगे पमज्जिय, उववसिअ अलग्गविअअबाहु जुओ । मुहणंतयं च कार्य, च पेहए पंचवीस इह ॥ १ ॥” इति मुखवस्त्रिकाकाय प्रतिलेखनायां मनसः स्थिरीकरणार्थमेवं चिन्तयेत्, यदुक्तं हेतुगर्भे - "सुत्तत्थतत्तदिट्ठी १, दंसणमोहतिअगं च ४ रागतिगं ७ । देवाइ तत्तति अगं १०, तहा अदेवाइ तत्ततिगं १३ ॥ १ ॥ नाणाइ तिगं १६ तह तबिराहणा १९ तिन्निगुत्ति २२ दंडतिअं २५ । For Privat Personal Use Only 312 श्रावक-प्रतिक्रमण विधिः र धिकारः 883 ८४ ॥ १५६ ॥ wjainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy