SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ श्रमणेन श्रीआचार्यमिश्र १ द्वि० श्रीउपाध्यायमिश्र २ तृती. भट्टारकवर्तमान अमुकसूरि ३ चतुर्य० सर्वसाधुवन्दना ४ |पश्चात् भून्यस्तमस्तको मुखवस्त्रिकां मुखे दत्त्वा करद्वयं योजयित्वा "सबस्सवि देवसिअ" इत्यादि पठति, परं इच्छाकारेण संदिसहेति पदं न पठति, इदं च सकलातिचारबीजकभूतं अन्यत्रापि च ग्रन्थादौ बीजकस्य दर्शनात् 'जय जंतु कप्पपायवे' इत्यादाविव, अत्राऽवसरे श्राद्धस्तु साधुरिव पूर्ववत् क्षमाश्रमणचतुष्टयेन श्रीआचार्यादीन् वन्दित्वा इच्छकारि8 समस्तश्रावका वांदु इति भणति, श्रीहेतुगर्भ इत्थमेव भणनात् । अत्राऽऽह शिष्यः, ननु-प्रतिक्रमणप्रारम्भ प्रथमं कथं श्रीआचार्यादि वन्दनं विहितं ? उच्यते-प्रधानादि स्थानीयानां श्रीआचार्यादीनां बहुमाननेन स्वसमीहितसिद्धिर्भवतीति हेतोः यदुक्तं श्रीहेतुगर्भ लोकेऽपि हि-राज्ञः प्रधानादीनां च बहुमाननादिना स्वसमीहितकार्यसिद्धिर्भवति । अत्र राजस्थानीयः तीर्थङ्कराः प्रधानादिस्थानीयाः श्रीआचार्यादय इति, तत उत्थाय द्रव्यतो वपुषा भावतश्च शुद्धपरिणामेन चारित्राचारविशुद्ध्यर्थ “करेमि भंते सामाइयं" इत्यादि सूत्रं पठित्वा प्रलम्बितभुजः कूर्परधृतनाभ्यधोवर्ति जानूलचतुरङ्गुलस्थापितकटिपट्टः “संजय खलिणे य वायस कवितॄत्यादि" १९दोषरहितं कायोत्सर्ग कुर्यात् । यदुक्तं हेतुगर्भे-सामाइअपुषमिच्छामि काउस्सग्गमिच्चाइ सुत्तं भणिअ पलंबिअभुअ कुप्परधरिअ परिहणओ॥१॥ इत्यस्मिन् कायोत्सर्गे च प्रातस्तत प्रतिलेखनायाःप्रभृति दिवसातिचारान् चिन्तयति, मनसा प्रधारयेच्च "सयणासण्णपाने" त्यादिगाथां अचिन्तयत श्राद्धस्तु |आजुका चउप्रहर दिवसमांहि जिके जीव विराध्या हुवई" इत्यादि अतिचारान् श्रीतरुणप्रभसूरिलिखितान् चिन्तयति । तदनागमने गच्छप्रवृत्त्या अष्टौ नमस्कारांश्चिन्तयति, एतदतिचारचिन्तनं मनसा संकथनं च श्रीगुरुसमक्षमालोचनार्थ Jain Education Intema 317 Personal Use Only jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy