________________
सामाचा- 18|गाथां पठति, ततः शक्रस्तवं जावंति चेइआइति गाथाद्विकवर्ज कथयित्वा देवान् वन्दते, अन्यगच्छे तु जयति हुयणस्थाने |5|| श्रावक-प्र. रीशत
नमस्कारा एव कथ्यन्ते, श्रीखरतरगच्छे तु नवाङ्गीवृत्तिकारकस्तम्भनकपार्श्वनाथप्रकटक-श्रीअभयदेवसूरिस्वगच्छीयत्वेन तिम कम्। तत्कृतैस्तु तेषां सातिशयत्वाच्च सुतरां प्रतिक्रमणप्रारम्भे आदेयता, अत्र च आवश्यकप्रारम्भे साधुः श्रावकश्चादौ देव
विधिःगुरुवन्दनं विदधे, यतः सर्वमप्यनुष्ठानं श्रीदेवगुरुवन्दनविनयबहुमानादिभक्तिपूर्वकं सफलं भवतीत्याह च
धिकारः ॥१५५॥
| "विणया हीणा विजा, दीति फलं इह परे अ लोगंमिन फलंति विणयहीणा, सस्साणिव तो अहीणाणि ॥१॥ भत्तीइ जिनवराणं , खिजंति पुवसंचिअं कम्मं । आयरिय नमुक्कारेण विजमंता य सिझंति ॥२॥" अतः पूर्व देववन्दने द्वादशाधिकारा ज्ञेयाः। यदुक्तं श्रीचैत्यवन्दनकभाष्ये (४ पत्रे)-"पढमहिगारे वंदे भावजिणे १ बीअए व दवजिणे २] इगचेइअठवणजिणे तइय ३ चउत्थंमि नामजिणे ४ ॥१॥ तिहुअणठवणजिणे पुण, पंचमए ५ विहरमाणजिण छढे ६
सत्तमए सुअनाणं ७ अट्ठमए सबसिद्धथुई ८ ॥२॥ तित्थाहिववीरथुई नवमे ९ दसमेअ उज्जयंतथुई १० । अट्ठावय थुइ 8 इगदिसि ११, सुदिहि-सुरसमरणा चरमे ॥ १२ ॥ ३॥ अथाऽधिकारप्रथमपदानि द्वादश यथा| "नमु १ जे अइ २ अरिहं ३ लोगे ४ सब ५ पुक्ख ६ तम ७ सिद्ध८ जो देवा ९ उजिं १०चत्ता ११ वेआवच्चग १२ अहिगार पढमपया ॥१ इति ततो वंदित्तु चेइआई, दाउं चउराइए खमासमणो । भूनिहिअसिरो सयला-इ आरमिच्छुक्कडं
॥१५५॥ |देइ ॥१॥” इति श्रीजिनवल्लभसूरिवचनात् चतुरादिक्षमाश्रमणैः श्रीगुरुं वन्दते, इति हेतुगर्भसम्मत्या च क्षमाश्रमणचतुष्टयेन प्रतिक्रमणं स्थापयन्ति, क्षमाश्रमणचतुष्टयदानानुक्रमश्च श्रीतरुणप्रभसूरिकृतबालावबोधे एवं तथाहि-प्रथमक्षमा
rtner
Jain Education inte
For Private & Personal use only
IMWw.jainelibrary.org