SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ कुवसनै भेरधो यद्धृतम् । स्पृष्टं दुष्टजनैर्धनैरभिहतं यत् दृषितं कीटकै-रत्याज्यं तत् कुसुमं दलं फलमथो भक्तैर्जिनप्रीतये ॥ १२॥ नैकं पुष्पं द्विधा कुर्या-न्न छिन्द्यात् कलिकामपि । चम्पको दलभेदेन, यलिहत्यासमं भवेत् ॥ १३ ॥ गन्ध-दू धूपाक्षतैः स्रग्भिः, प्रदीपैलवारिभिः । प्रधानैश्च फलैः पूजा, विधेया श्रीजिनेशितुः॥१४॥ शान्ती श्वेतं जये श्यामं, भद्रे रक्तं भये हरित् । पीतं धान्यादिके लाभे, पञ्चवर्ण तु सिद्धये ॥१५॥ खण्डिते सन्धिते छिन्ने, रक्ते रौद्रे च वाससि । दादानं पूजा तथा होमः, स्वाध्यायो निष्फलं भवेत् ॥१६॥ वर्जयेदर्हतः पृष्ठ-मग्रतः शिवसूर्ययोः । पार्श्वतो ब्रह्म विष्णोश्च, खण्डी सर्वत्र वर्जयेत् ॥ १७॥ गणं नाडी तथा राशिं, तारां राशिं शमेव च । योनिवर्गे रिपुलभ्ये, प्रतिमायां विलोकयेत् ॥१८॥ ॥ इति प्रतिमाऽधिकारः॥ ___ अतीताब्दशतं यच्च, यच्च स्थापितमुत्तमैः । सव्यंगमपि पूज्यं स्याद्, बिम्वं तनिष्फलं नहि ॥१॥ आरभ्यैकाङ्गुलाद्द्वयं, यावदेकादशाङ्गुलम् । गृहेषु बिम्ब तत्पूज्यं, प्रासादाहं तदूर्ध्वकम् ॥२॥ एकं गुणे भवेत् श्रेष्ठं, व्यङ्गुलं धननाशनम् । व्यङ्गलेन भवेत् सिद्धि-वर्जयेच्चतुरङ्गलम् ॥ ३ ॥ पञ्चाङ्गलं भवेद्वित्त-मुद्वेगं तु षडङ्गुलम् । सप्ताङ्गुलेन गोवृद्धि-स्त्य|जेदष्टाङ्गुलं सदा ॥ ४ ॥ नवाकुलं तु पुत्राय, द्रव्यहानिर्देशाङ्गुलम् । एकादशाङ्गलं बिम्ब, सर्वकामार्थसिद्धिदम् ॥ ५॥ ऊर्ध्वदृग् द्रव्यनाशाय, तिर्यग्दर भोगदा जये । श्रेयस्करी समदृष्टिः, कुलनाशे त्वधोमुखी ॥६॥ पद्मासनसमासीनो, नासाग्रन्यस्तलोचनः । मौनी वस्त्रावृतास्योऽयं, पूजां कुर्याजिनेशितुः ॥७॥ स्नानं १ विलेपन २ विभूषण ३ पुष्प ४ Jain Education Inter For Private & Personal use only 307 Diwww.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy