________________
सामाचारीशतकम्।
कल्पत्रेपोतारणा
धिकार:
॥१५४॥
वास ५, धूप ६ प्रदीप ७ फल ८ तन्दुल ९ वस्त्र १० पूगैः ११ । नैवेद्य १२ वारि १३ वसनै १४ श्चमरा १५ तपत्र, १६ वादित्र १७ गीत १८ नटन १९ स्तुति २० कोषवृद्ध्या २१॥८॥ इत्येकविंशतिविधा जिनराजपूजा, ख्याता सुरासुरगणैश्च कृता सदैव । खण्डीकृता कुमतिभिः कलिकालयोगाद्, यद्यत् प्रियं तदिह भाक्वशेन योज्यम् ॥९॥"
॥ इति श्रावकाणां देवतावसरस्थापनापूजाविधिरधिकारः ॥ ८२॥ ननु-कल्पत्रेपोत्तारणं किमर्थ प्रतिपादितमस्ति ?, कुत्र च तद्विधिः? उच्यते-कल्पत्रेपस्य आसेवनाशिक्षारूपत्वात् उक्तं तद्विधानं यदुक्तं| "सा पुण दुविहा सिक्खा, गहणे आसेवणे य नायधा । गहणे सुत्ताहिजण, आसेवण कप्पतिप्पाई ॥१॥ इति" पुनरपि 'कयकप्पतिप्पकरिय'त्ति वचनं च ततः सति शास्त्रोक्त कल्पत्रेपविधी श्रीजिनप्रभसूरिविनिर्मितविधिप्रपोक्तानुक्रमेण कर्तव्यतापाठो लिख्यते, तथाहि-"जोगा य कप्पतिप्पं विणा न वहिजंति, कयकप्पतिप्पकरिय त्ति वयणाओ
अओ संपयं कप्पतिप्पविहि भण्णइ, तत्थ-वइसाह-कत्तियबहुलपाडिवयाणंतरं पसत्यदिणे चउवाइअरिक्खे गुरुसोमवारे त सुनिमित्तोवउत्तेहिं सदसवत्थवेढिअगिहत्थभायणेणं कप्पवाणिय माणित्ता जोइणीओ पिट्ठउ वामउ वा काउं मुहहत्थपाय |
उल्ले काऊण अहारायणियाए छम्मासिअ कप्पो उत्तारिजइ, पविस्समाणस्स आसंदसिआइय कय आउत्तजलेणं पढमं चउरो तिप्पाउ मुहे धिप्पंति तओ पाएसु इत्थ हत्थ विण्णासो संपदाया नेतबो छम्मासिअकप्पे परदिनाउ चेव तिप्पाउ घेप्पंति इयरकप्पे दसिआ पुत्तं चलकोप्परेहिं परदिनाउ वा, तहा छम्मासिअ कप्पुत्तारणे उद्धढिअस्स उद्धडिओ तिप्पाउ दिजा,
॥१५४॥
Jain Education inte
For 30 8
sonal Use Only
A
w.jainelibrary.org
Kol