SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ पत्रलिखितविधिः प्रमाणं, स चाऽयं शुभदिने शुभनक्षत्रे शुभवेलायां च गुरूणां स्तूप-प्रतिमाप्रतिष्ठा क्रियते, तत्र रात्रिजागरणमहोत्सवपूर्वकं प्रातः संघसमक्षं सपुत्रकलत्राः पवित्राः कृतस्नानाः परिहितधौतवस्त्राः चत्वारः श्रावकाः समागच्छन्ति, तत्करेषु चतुरङला: श्राविकाः सधवाः कङ्कणं बन्नन्ति, तद्भाले च कुङ्कमतिलकं कुर्वन्ति, अथ ते चत्वारोऽपि पुरुषाः उत्कृष्टतोऽष्टोत्तरशततीर्थजलौषधीभृतान् तदभावे एकविंशतितिलकतीर्थजलौषधीभृतान् कलशान् लात्वा ऊ भूय |तिष्ठन्ति, ततो दशदिक्पालस्थापना क्रियते, सा चैवं कार्या, ओं हाँ इन्द्राय सायुधाय सवाहनाय सपरिजनाय अस्मिन् जंबुद्वीपे दक्षिणभरताद्धक्षेत्रे अमुकनगरे, अमुकजिनचैत्ये इह प्रतिष्ठायां आगच्छ आगच्छ बलिं गृहाण बलिं गृहाण उदयं अभ्युदयं च कुरु कुरु स्वाहा १ एवं अग्नये २ यमाय ३ नैर्ऋताय ४ वरुणाय ५ वायवे ६ कुबेराय ७ ईशाना ब्रह्मणे ९ नागाय १० इति । एवं ९ नव ग्रहस्थापनाऽपि कार्या, सर्वत्रोपरि बलिबाकुललपनश्रीमोचनं वासक्षेपश्च कार्याः, ततो दशदिक्षु बलिबाकुलोच्छालनं कार्य, ततस्तेषु पुरुषाः पादुके पञ्चामृतेन स्पयन्ति, ततः स्तूपपूजा कार्या, ततः ट्र सधवा स्त्री कुङ्कुमहस्तौ ददाति, ततः कर्पूरकस्तूरीमिश्रितकेसरचन्दनाभ्यां पादुकापूजा कार्या, ततो “वर्धमानविद्यया" | वासक्षेपः कार्यः, ततस्तदने अक्षतपुञ्जत्रय कार्य, तदुपरि पूगीफलत्रयं मोच्य, चतुर्दिक्षु नालिकेरचतुष्टयं भक्त्वा सर्वेषां । देयं, ततो धूपः कार्यः, ततः सधवाः स्त्रियो गायन्ति, वादित्राणि वाद्यन्ते, दानं च दीयते, गुरुभक्तिश्च क्रियते साधर्मि-18 कवात्सल्यं च विस्तरेण कार्य, ततो गीतगानवाद्यवादनपुरस्सरं श्रीसंघेन समं धर्मशालायां आगत्य श्रीगुरुपाचे प्रति-| RIRLIQLIGIOSASSIC ASSES Jain Education Inter For 30 5sonal Use Only Iww.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy