________________
पत्रलिखितविधिः प्रमाणं, स चाऽयं शुभदिने शुभनक्षत्रे शुभवेलायां च गुरूणां स्तूप-प्रतिमाप्रतिष्ठा क्रियते, तत्र रात्रिजागरणमहोत्सवपूर्वकं प्रातः संघसमक्षं सपुत्रकलत्राः पवित्राः कृतस्नानाः परिहितधौतवस्त्राः चत्वारः श्रावकाः समागच्छन्ति, तत्करेषु चतुरङला: श्राविकाः सधवाः कङ्कणं बन्नन्ति, तद्भाले च कुङ्कमतिलकं कुर्वन्ति, अथ ते चत्वारोऽपि पुरुषाः उत्कृष्टतोऽष्टोत्तरशततीर्थजलौषधीभृतान् तदभावे एकविंशतितिलकतीर्थजलौषधीभृतान् कलशान् लात्वा ऊ भूय |तिष्ठन्ति, ततो दशदिक्पालस्थापना क्रियते, सा चैवं कार्या, ओं हाँ इन्द्राय सायुधाय सवाहनाय सपरिजनाय अस्मिन् जंबुद्वीपे दक्षिणभरताद्धक्षेत्रे अमुकनगरे, अमुकजिनचैत्ये इह प्रतिष्ठायां आगच्छ आगच्छ बलिं गृहाण बलिं गृहाण उदयं अभ्युदयं च कुरु कुरु स्वाहा १ एवं अग्नये २ यमाय ३ नैर्ऋताय ४ वरुणाय ५ वायवे ६ कुबेराय ७ ईशाना ब्रह्मणे ९ नागाय १० इति । एवं ९ नव ग्रहस्थापनाऽपि कार्या, सर्वत्रोपरि बलिबाकुललपनश्रीमोचनं वासक्षेपश्च कार्याः,
ततो दशदिक्षु बलिबाकुलोच्छालनं कार्य, ततस्तेषु पुरुषाः पादुके पञ्चामृतेन स्पयन्ति, ततः स्तूपपूजा कार्या, ततः ट्र सधवा स्त्री कुङ्कुमहस्तौ ददाति, ततः कर्पूरकस्तूरीमिश्रितकेसरचन्दनाभ्यां पादुकापूजा कार्या, ततो “वर्धमानविद्यया" |
वासक्षेपः कार्यः, ततस्तदने अक्षतपुञ्जत्रय कार्य, तदुपरि पूगीफलत्रयं मोच्य, चतुर्दिक्षु नालिकेरचतुष्टयं भक्त्वा सर्वेषां । देयं, ततो धूपः कार्यः, ततः सधवाः स्त्रियो गायन्ति, वादित्राणि वाद्यन्ते, दानं च दीयते, गुरुभक्तिश्च क्रियते साधर्मि-18 कवात्सल्यं च विस्तरेण कार्य, ततो गीतगानवाद्यवादनपुरस्सरं श्रीसंघेन समं धर्मशालायां आगत्य श्रीगुरुपाचे प्रति-|
RIRLIQLIGIOSASSIC ASSES
Jain Education Inter
For 30 5sonal Use Only
Iww.jainelibrary.org