SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ अस्वाध्यायाधिकार सामाचा- ६ तरूपे चन्द्रग्रहणे सति उद्यन्नेव गृहीतो-गृहीत एव च सर्वरात्रिपर्यन्ते अस्तमितः, तदा तद्रात्रिप्रहराश्चत्वारोऽन्याश्चाऽपि रीशत- से अग्रिममहोरात्रमेवं द्वादशप्रहराः । अथवाऽन्यथा द्वादशप्रहराः कोऽप्यज्ञो न जानाति कस्यां वेलायां ग्रहणं भावि, परमेतत् कम् । जानाति-अद्य पूर्णिमायां ग्रहणं भावीति, तदाऽधछन्नत्वेन च ग्रहणादर्शनाऽभावाच्चत्वारोऽपि प्रहराः परिहर्तव्याः। प्रभा॥१५१॥ तसमये अभ्रविगमे सग्रहश्चन्द्रोऽस्तमयन् दृष्टस्ततः तद् रात्रिसत्काः चत्वारः प्रहराः, अन्यथाऽहोरात्रमग्रेतनम् एवं १२ प्रहरा जघन्येन, पुनरष्टौ प्रहराः पूर्णिमारात्रिपर्यन्तं चन्द्रो गृहीतः तथास्थितः, एवं चाऽस्तमतस्ततोऽहोरात्रं परिहर्तव्य । एवं अष्टौ प्रहरा मध्ये मध्यमः सग्रहबुडिते एवं, यदि पुना रात्रौ गृहीतो रात्रौ एव घटिकादिशेषायां विमुक्तः ततः तस्या एव रात्रेः शेष परिहर्तव्यं, सूर्योद्गमने तु स्वाध्यायो भवति । ३२ । सूर्यग्रहणे षोडश प्रहरान अस्वाध्यायः, तथाहि-उत्पातग्रहणे उद यन्नेव गृहीतो गृहीत एव चाऽस्तमितस्तत एते चत्वारो दिवसप्रहराः चत्वारो रात्रिप्रहरा अहोरात्रं चाऽग्रेतनं एवं षोडश * प्रहराः, अथवाऽभ्रछन्नत्वेन कोऽपि साधुर्न जाने कस्यां वेलायां ग्रहणं भविष्यति, तथाविधपरिज्ञानाभावात् , ततस्तं दिवस सूर्योद्मादारभ्य परिहर्तव्यं, अस्तमनसमये गृहीतश्चैवाऽस्तमयन् दृष्टस्ततः सा रात्रिः परिहर्तव्या अन्यथाऽहोरात्रं एवं षोड४|| शप्रहराः, जघन्ये पुनदिशः कथमस्तमयन् सूर्यो गृहीतस्तथैवाऽस्तमितस्तत आगामिरात्रिसत्काश्चत्वारः प्रहराः, अन्यादाश्चाहोरात्रम्-एवं द्वादश-षोडश-द्धादशान्तराले मध्यमोऽस्वाध्यायः स ग्रहणडिते एवं यदि पुनर्दिनमध्ये गृहीतो मुक्तश्च ततो ग्रहणादारभ्य तदहोरात्रं परिहर्तव्यं ३३ यदाह %A4%ARRANGRASSA ॥१५१॥ Jain Educatan Intelle For Private & Personal Use Only SIw.iainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy