________________
"संपयवुट्टी असल्झाओ बारससु वि मासेसु बुबुअवरिसे अहोरत्ताओ उहृपि जइ परिसइ तो असज्झाओ, बुब्बुअ वजवरिसे दोण्हमहोरत्ताणमुवरि जाव पडइ ताव असज्झाओ"त्ति बुदुदवर्ज वर्ष वर्षति द्वाभ्यामहोरात्राभ्याम् उपरिष्टाद् यावर्षति तावदस्वाध्यायः । २७। फुसारमात्रवर्षणे सप्ताहोरात्रोपरि यावर्षति तावदस्वाध्यायः २८ । सूर्येऽनुद्गते, मध्याह्न २ सन्ध्यायां ३ अर्धरात्रे च ४ सन्ध्याचतुष्टयेऽप्यस्वाध्यायः । २९ । पुत्रे जाते शतहस्तमध्ये दिनसप्तकं यावद-3 स्वाध्यायः, पुत्र्यां जातायां तु दिनाष्टकमस्वाध्यायः, स्त्रियारक्तोत्कटत्वात् । ३० । शुक्लपक्षे प्रतिपदाया द्वितीयाया तृतीयाया वा आरभ्य दिनत्रयं यावत् यूपकनामाऽस्वाध्यायो भवति, रात्रिप्रथमप्रहरं यावत् तत्र प्रादोषिककालो न शुध्यति, एवं पाक्षिकदिनेऽपि, श्रीतिलकाचार्यकृत-आवश्यकवृत्तौ यूपकनिरूपणमेवं, तथाहि-"जुअओ सुक्कदिण तिनि" सन्ध्याप्रभा चन्द्रप्रभा च युगपद् भवतः स युगपद्भावः, शुक्लपक्षे हि दिनत्रयं सन्ध्याप्रभायाः चन्द्रप्रभावृतत्वात् सन्ध्या-| छेदो न ज्ञायते, तत्र शुक्लप्रतिपदा-द्वितीया-तृतीयासु कालवेलानवबोधात् ,प्रादोषिककालाऽग्रहणे सूत्रपौरुषि अकरणं, तथा “केसि च होइ मोहाओ जूवओ ताव होइ आइच्चो । जेसिं तु अणाइन्ना, तेसि किर पोरिसी तिन्नि ॥२॥" व्याख्या
केषांचिद्भवति अमोहात्-अमूढत्वात् यूपकं-दुर्दिनं पुष्योपरागमुदये अस्ति एव, आदित्य-आताघः कृष्णः श्यामः शकहै टोद्धिसंस्थितो वा जगतामुत्पातरूपः तावत् तत्र पौरुषी अनध्यायत्वेन आचीर्णः । उत्तरार्ध स्पष्टं नवरं "पोरिसि तिन्नि" पौरुषीत्रयं अनध्यायः । ३१ ।
अथ चन्द्रग्रहणास्वाध्यायो लिख्यते-चन्द्रग्रहणस्योत्कृष्टतो द्वादश प्रहरान अस्वाध्यायः, कथमित्याह-कदापि काले उत्पा
सामा०२६
Jain Education Internet
For 30 4ersonal Use Only
law.jainelibrary.org