SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ "संपयवुट्टी असल्झाओ बारससु वि मासेसु बुबुअवरिसे अहोरत्ताओ उहृपि जइ परिसइ तो असज्झाओ, बुब्बुअ वजवरिसे दोण्हमहोरत्ताणमुवरि जाव पडइ ताव असज्झाओ"त्ति बुदुदवर्ज वर्ष वर्षति द्वाभ्यामहोरात्राभ्याम् उपरिष्टाद् यावर्षति तावदस्वाध्यायः । २७। फुसारमात्रवर्षणे सप्ताहोरात्रोपरि यावर्षति तावदस्वाध्यायः २८ । सूर्येऽनुद्गते, मध्याह्न २ सन्ध्यायां ३ अर्धरात्रे च ४ सन्ध्याचतुष्टयेऽप्यस्वाध्यायः । २९ । पुत्रे जाते शतहस्तमध्ये दिनसप्तकं यावद-3 स्वाध्यायः, पुत्र्यां जातायां तु दिनाष्टकमस्वाध्यायः, स्त्रियारक्तोत्कटत्वात् । ३० । शुक्लपक्षे प्रतिपदाया द्वितीयाया तृतीयाया वा आरभ्य दिनत्रयं यावत् यूपकनामाऽस्वाध्यायो भवति, रात्रिप्रथमप्रहरं यावत् तत्र प्रादोषिककालो न शुध्यति, एवं पाक्षिकदिनेऽपि, श्रीतिलकाचार्यकृत-आवश्यकवृत्तौ यूपकनिरूपणमेवं, तथाहि-"जुअओ सुक्कदिण तिनि" सन्ध्याप्रभा चन्द्रप्रभा च युगपद् भवतः स युगपद्भावः, शुक्लपक्षे हि दिनत्रयं सन्ध्याप्रभायाः चन्द्रप्रभावृतत्वात् सन्ध्या-| छेदो न ज्ञायते, तत्र शुक्लप्रतिपदा-द्वितीया-तृतीयासु कालवेलानवबोधात् ,प्रादोषिककालाऽग्रहणे सूत्रपौरुषि अकरणं, तथा “केसि च होइ मोहाओ जूवओ ताव होइ आइच्चो । जेसिं तु अणाइन्ना, तेसि किर पोरिसी तिन्नि ॥२॥" व्याख्या केषांचिद्भवति अमोहात्-अमूढत्वात् यूपकं-दुर्दिनं पुष्योपरागमुदये अस्ति एव, आदित्य-आताघः कृष्णः श्यामः शकहै टोद्धिसंस्थितो वा जगतामुत्पातरूपः तावत् तत्र पौरुषी अनध्यायत्वेन आचीर्णः । उत्तरार्ध स्पष्टं नवरं "पोरिसि तिन्नि" पौरुषीत्रयं अनध्यायः । ३१ । अथ चन्द्रग्रहणास्वाध्यायो लिख्यते-चन्द्रग्रहणस्योत्कृष्टतो द्वादश प्रहरान अस्वाध्यायः, कथमित्याह-कदापि काले उत्पा सामा०२६ Jain Education Internet For 30 4ersonal Use Only law.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy