________________
सामाचा
अस्वाध्यायाधिकार
रीशतकम्।
॥१५
॥
X
तर्हि स्वल्पवेलयाऽपि शुध्यति, घटिमात्ररात्रिशेषे मनुष्यसम्बन्धि रुधिरं पतितमुद्धृतं च ततः सूर्योद्गमे शुद्धिः । १६ । तथा मनुष्यास्थि निपतिते द्वादशवर्षाणि अस्वाध्यायः।१७। तथा दन्तो वा दंष्टा वा पतिता बह्वायासेन विलोकिताऽपि चेन्न लब्धा, "तदा दंत उहडावणि करेमि काउस्सग्गं" इत्युक्त्वा कायोत्सर्गः क्रियते, तत्र नमस्कार एकश्चिन्त्यते पारायित्वा कथ्यतेच, तदनन्तरं अस्वाध्यायो न भवति।१८। तथा यदि मार्जारी जीवितं मूषकंगृहीत्वा याति तदा नाऽस्वध्यायः, अथ विनाश्य नयति तदाऽहोरात्रमस्वाध्यायः। १९ । तिर्यगवयवाः तदुधिरं च षष्टिहस्तमध्येनाऽस्वाध्यायं कुर्वन्ति । २०॥ मनुष्यावयवरुधिरपाते हस्तशतमध्येऽस्वाध्यायो, यद्यन्तरे उभयदिग्गामी शकटस्य मार्गो न भवति । २१ । तथा स्त्रिया मासि मासि ऋतुधर्मः समायाति, तदनन्तरं दिवसत्रयं यावदस्वाध्यायः। तथा कस्याश्चित्प्रदररोगोदयाद्दिवसत्रिकस्योपर्यपि रुधिरं पतति तदा 'असज्झाय उहडावणिय' कायोत्सर्ग कृते पश्चात् शुध्यति । २२ । तथा आर्द्रानक्षत्रादारभ्य स्वातिनक्षअपर्यन्तगर्जितं विद्युत्पातश्च न स्वाध्यायं उपहन्ति । तारकादर्शनमपि यावत् स्वातिनक्षत्रे आदित्यस्य गमनं भवति, शेषकाले| पुनरवश्यं तारकादिकदर्शने शुध्यते, अथ केषांचित् साधूनां तथाविधनक्षत्रपरिज्ञानं न भवति, तत आषाढचातुर्मासिकादारभ्य कार्तिकचातुर्मासिकं यावद् विद्युद्गर्जितेष्वपि नाऽस्वाध्यायः, उल्का तु सदाऽपि स्वाध्यायमुपहन्ति प्रहरं यावत् । २३ । तथा सशब्दो धडहडशब्दरहितो भूकम्पः तयोर्जातयोः प्रहराष्टकं यावदस्वाध्यायः ।२४। तथा| प्रदीपने लग्ने यावन्नोपशमः तावदस्वाध्यायः । २५ । तथा वर्षाकालं बुदुदवृष्टिः अहोरात्रोपरि यावर्षति तावदस्वाध्यायः | २६ । विधिप्रपायां २५ पत्रे एवं पाठः
ASSISLARI
॥१५
॥
W
ww.jainelibrary.org
Jain Education inte
200 Personal Use Only