________________
उहडावणियं करेमि काउस्सग्ग' लोगस्स ४ चिंत्यते, यदि एकादशीदिने न स्मर्यते तदा द्वादशीत्रयोदशीदिनेषु कायोत्सर्गः क्रियते, यदि द्वादशीदिने न स्मर्यते, तदा त्रयोदशी चतुर्दशी पूर्णिमाया यावत् कायोत्सर्गः क्रियते, यदि त्रयोदशीदिनेऽपि नो स्मर्यते, तदाऽऽगामिनं चैत्रं यावद्धूलिनॊड्डीयते तावदस्वाध्यायः । अयमर्थश्च एवं-शुक्लैकादशीदिनात् “सचित्तरज उहडावणत्थं करेमि काउस्सग्गं" इत्यादिना दिनत्रयं यावत् कायोत्सर्गः क्रियते । विस्मृते तु पूर्णिमां यावदन्यथा वर्षमप्यस्वाध्यायः। ८।द्वयो राज्ञोः कलहे म्लेच्छादिभये उपाश्रयासन्नवासिस्त्रीपुरुषयुद्धे होलक्या भस्मोडयने चैतानि यावन्तं कालं वर्तन्ते तावदस्वाध्यायः।९। राज्ञो मृत्युकाले जाते यावत् नवीनो राजा पट्टे नोपविशति तावदस्वाध्यायः, स्थापितेऽपि राज्ञि यावदसमञ्जसं न निवर्तते तावदस्वाध्यायः । १० । नगरप्रधानपुरुषे मृते प्रहराष्टकं यावदस्वाध्यायः ।। ११ । उपाश्रयात् सप्तगृहमध्ये कोऽपि प्रसिद्धपुरुषो म्रियते तदाऽहोरात्रं यावदस्वाध्यायः । १२ । तथाऽनाथसामान्यपुरुषमरणे कलेवरोत्थानानन्तरं शुध्यते, एवं तिर्यामरणेऽपि । १३ । अथाऽऽचार्य १ महर्द्धिक २ कृतानशनमहातपस्वि ३ बहुवजनवल्लभ ४ मरणे दिनत्रयमस्वाध्यायः एकदिनमुपवासः, अन्येषां मरणे द्वयमपि न । १४ । तिर्यग् रुधिरे पतिते अण्डके स्फुटिते, गवि च प्रसूतायां, जरायुपतने शतहस्तमध्ये प्रहरत्रयं यावदस्वाध्यायः। अण्डके पतिते तिलकाचार्यकृतावश्यकवृत्ती अयं विशेषः-वसतेरन्तर्बहिर्वा अण्डकं भिन्नमुज्झितं वा यतिकल्पोपरि तदा हस्तषष्टेः परतः त्यक्त्वा कल्पं क्षालयन्ति, ततः शुद्धं, भूमौ तु भिन्नेन भूमि खनन्ति यतस्तां खनित्वाऽपि छर्दितेन शुध्यति, केवलं पौरुषीत्रयं परिहियते ।१५। मनुष्यरुधिरे पतिते उद्धृतानन्तरमपि अहोरात्रमस्वाध्यायः, तथा बहुवृष्टिपतनेन भूमिः सिक्का जायते
RECERENCESARIESCARRORE
2.9.95 Personal use only
Jain Education
tema VII
Nw.jainelibrary.org