SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ सामाचा रीशत योगविसजनविधिरधिकारः कम् । ॥१४४॥ WARISAHAUSRUSHAURIS अनुयोगपडिग्गहणत्थं करेमि काउस्सग्गं" इत्यादि भणित्वा कायोत्सर्गः क्रियते, लोगस्स उज्जोअगरे एको चिन्त्यते पार्यते |च लोगस्स १ कथ्यते, यदा उद्देशका अध्ययनानि च परिपूर्णानि भवन्ति, तदा वन्दनकद्वयं दीयते, समाप्ती प्रारम्भे च वन्दनकद्वयं दीयते । इत्यनुयोगविधिः, उद्देशो वाचनासूत्रप्रदानमित्यर्थः १, समुद्देशो व्याख्याया अर्थप्रदानमिति २, अनुज्ञा सूत्रार्थयोः अन्यप्रदानं प्रति अनुमननं ३, मुखवस्त्रिका प्रतिलेख्य वन्दनकद्वयं दीयते, पश्चात् क्षमाश्रमणदानपूर्वमनुयोग विससर्जः । अनुयोगविसजनार्थ काउस्सगं करेह । अनुयोगविसर्जनार्थ करेमि काउस्सग्गमित्यादि भणित्वा कयोत्सर्गे नमस्कार एकश्चिन्त्यते पार्यतेऽपि एकः कथ्यते पश्चाद् विश्रामण्यं कृत्वा मिथ्या दुष्कृतं दीयते ॥ ७॥ ॥ इत्यनुयोगदानविसर्जनविधिरधिकारः॥७॥ ननु-पाक्षिक-चातुर्मासिकप्रतिक्रमणे यथा भवनदेवतायाः कायोत्सर्गः स्तुतिश्च कथ्यते-तथा सांवत्सरिकप्रतिक्रमणेऽपि कथ्यते न वा ? उच्यते पाक्षिक-चातुर्मासिक-सांवत्सरिकप्रतिक्रमणे भवनदेवता थुई अधिकी कहिजइ इति श्रीतरुणप्रभसूरिकृतबालावबोधवचनप्रामाण्यात कथ्यते एव, यत्तु श्रीविधिप्रपायां श्रीजिनप्रभसूरिभिः प्रोक्तं "सांवच्छरिए भवनदेवता काउस्सग्गो न कीरइ, न य थुई असज्झायकाउस्सग्गोवि न कीरइ” इति तत्परमार्थ तु त एव जाणन्ति । ननु श्रीतरुणप्रभसूरिवचनोक्तिसम्मतिः कुत्राऽप्यस्ति जीर्णग्रन्थे ? उच्यते-हेतुगर्भे तथैव प्रतिपादनात् , तथाहि-श्रुतदेवतायाः प्रत्यहं स्मृत्या तु आराध्यत्वेन तहिने तत्कायोत्सर्गस्थाने भवनदेवताकायोत्सर्गः, क्षेत्रदेवतायाः प्रत्यहं स्मृतौ भवनस्य पर्युषणपर्वणि भवन| देवताकायोत्सर्गः ७१ ॥१४४॥ Jain Education Inte For 288sonal Use Only w ww.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy