SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ | क्षेत्रान्तर्गतत्वात् भवनदेव्या अपि स्मृतिः कृतैव, तथापि पर्वदिने तस्या अपि बहुमानार्हत्वात् कायोत्सर्गः साक्षात् | क्रियते, स्तवस्थाने अजितशान्तिस्तव पाठश्च । उक्तं च "पुवं विहिणेव सर्व, देवसिअं वंदणाइतो कुणइ । सिज्झसुरी उस्सग्गो, भेओ संतिथयपढणे य॥१॥" इत्यादि पाक्षिकप्रतिक्रमणविधिः। चातुर्मासिक-सांवत्सरिकप्रतिक्रमणयोरपि क्रम एष एव, नवरं नाम्नि विशेषः, कायोत्सर्गे च चातुर्मासिकप्रतिक्रमणे चतुर्विंशतिस्तवविंशतिः चिन्तनं । सांवत्सरिकप्रतिक्रमणे च चत्वारिंशच्चतुर्विंशतिस्तवः, तदन्ते एको नमस्कारश्च चिन्त्यते । क्षामणकं च पाक्षिकचातुर्मासिकयोः पञ्चानां, सांवत्सरिके च सप्तानां, श्रीगुर्वादीनां यदि द्वौ शेषौ तिष्ठतः। उकं च___ "एवं चिअ चउम्मासे, वरिसे अजहक्कम विही नेओ। पक्खियचउमासवरिसे-सु नवरि नामंमि नाणतं ॥१॥ तह उस्सग्गो जोया, बारस वीसा समं गलिगचत्ता। संबुद्धखामणं ति-पण-सत्त साहूण जह संखं ॥२॥" __ इत्थमेव श्रीप्रवचनसारोद्धारवृत्तौ, तथाहि"पाक्षिकादिषु त्रिषु श्रुतदेवताकायोत्सर्गस्थाने भवनदेवताकायोत्सर्गः क्रियते” इत्यादि । एवं श्रीदेवेन्द्रसूरिविरचितषडावश्यकवन्दारकवृत्तावपि (८५ पत्रे) पाक्षिक-चातुर्मासिक-सांवत्सरिक-प्रतिक्रमणत्रयेऽपि भवनदेवताकायोत्सर्गः प्रतिपादितोऽस्ति, तथाहि-तथा पाक्षिकादीनि T660X60CA सामा०२५ ** बाबा Jain Education Inter 2 8.9vate & Personal Use Only Www.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy