________________
सामाचा- गायन्ति, वादित्रं वाद्यते, मङ्गलकलशः सम्मुखो नाऽऽगच्छति [नाऽऽनीयते ] निउञ्छनं च न क्रियते इति संक्षेपेण
|एकपट्टमु. रीशत- सामान्याचार्यस्य प्रतिपत्तिः॥२॥
खवस्त्रोपरि कम्। श्रीउपाध्यायस्य पुनर्नगरप्रवेशे साधवः श्रावकाश्च सम्मुखा आगच्छन्ति, परं साध्वी श्राविका, नाऽऽगच्छन्ति, शङ्को नाता
वन्दनकवाद्यते, देवगृहप्रवेशे श्राविका गीतं न गायन्ति, उपाध्यायेन व्याख्याने कृते सति श्राविका गीतं न गायन्ति, निउंञ्छनं।
दानाधि॥१४३॥ च न कदाचिदपि क्रियते । उपाध्यायस्य पाक्षिकप्रतिक्रमणे वाहिका न दीयते, उपाध्यायस्य मङ्गलकलशो वादित्रं च
कारः
पदस्थानां वाऽपि नाऽस्ति, उपाध्यायस्य पृष्ठपट्टः कम्बलिकावस्त्रादिरहितः केवलो दीयते, इति संक्षेपेणोपाध्यायस्य प्रतिपत्तिः॥३॥
व्यवस्थावाचनाचार्यस्याऽपि नगरप्रवेशे साधवः श्रावकाश्च संक्षेपेण संमुखा आगच्छन्ति, शङ्खो न वाद्यते, साध्वी श्राविकाश्च
विधिरधिसंमुखा नाऽऽगच्छन्ति, निउंञ्छनं च न काऽपि क्रियते । वाचनाचार्येण व्याख्याने कृते सति श्राविका गीतं न गायन्ति,
कारश्च देवगृहप्रवेशे शङ्खो न वाद्यते श्राविकाश्च गीतं न गायन्ति, यदि वाचनाचार्यसकाशाद् बृहत्तरसाधुर्भवति तदा बृहत्तरसाधुः प्रथमं वन्द्यते क्षाम्यते च लेखमध्ये प्रथम बृहत्तरसाधुनाम लिख्यते लेखोपरि वाचनाचार्यनाम एकं दीयते इति | संक्षेपेण वाचनाचार्यस्य प्रतिपत्तिः॥४॥
॥१४३॥ Sl आचार्यो-पाध्याय-वाचनाचार्याणां त्रयाणामपि चैत्यपरिपाटौ शङ्खो वाद्यते, श्राविकाच गीतं गायन्ति १ श्रीआचार्याणां
कम्बलत्रयं, उपाध्यायानां द्वयं, वाचनाचार्यस्य एकः कम्बलो दीयते इत्युपवेशनविधिः॥५॥
CURRE
Jain Education Inte
For Private & Personal use only
Www.jainelibrary.org