SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ सामाचारीशत ॥१४२॥ ननु-देववन्दनाऽनन्तरं श्रीआचार्यमिश्र-इत्यादि क्षमाश्रमणचतुष्टयादारभ्य क्षेत्रदेवतास्तुतिपूर्वकवन्दनद्वयदानेन | पाक्षिकानमोऽर्हत्सिद्धा इत्यादिपर्यन्तं आन्तरणीनामकः छन्दनादोषः प्रतिपादितोऽस्ति, अतः पाक्षिकप्रतिक्रमणे क्षामणाकाले परस्परं तिक्रमणे आंतरणीदोषो न गण्यमानोऽस्ति, तत् क्वाऽपि प्रतिपादितमस्ति न वा ? उच्यते-श्रीजिनपतिसूरिसामाचार्या स्पष्टं तदक्ष- आन्तरीराणि सन्ति, तथाहि-"पक्खियपडिक्कमणे पुढोकय आलोयणं मोत्तुं परोप्परं एग मंडलीए न छंदणा दोसो अओ मुह-18 नामक दापत्ति पडिलेहिजई" १ एवं श्रीजिनप्रभसूरिकृतविधिप्रपायामपि, तथाहि-"पक्खियपडिक्कमणे पत्तेअखामणंकुणंताणं पुढो न्दनादोषाकय आलोयणं मोत्तुं नत्थि छंदणादोसो अओ चेव अम्ह सामाचारीए मुहपत्तिआ पत्तेअ खामणानन्तरं पडिलेहिज्ज इत्ति २ |धिकार एवं तरुणप्रभसूरिकृत-बालावबोघेऽपि ज्ञेयम् ३॥ . ॥इति पाक्षिकप्रतिक्रमणे क्षामणायां न आन्तरीणानामकः छन्दना-दोषाधिकारः॥६६॥ राइयं पाठननु-देवसियं वइकंतं कियन्तं कालं कथ्यते ?, कियन्तं कालं च राइयं वइकंतं पठ्यते ? उच्यते-पादोषिके प्रतिक्रमणे रात्रिप्रथमं प्रहरं यावत् देवसियं कथ्यते, पूर्वाहे तु दिवसप्रथमप्रहरं यावत् राइयं कथ्यते, यदुक्तं श्रीआवश्यकचूर्णी (५१ पत्रे) दातृतीयाध्ययने, तथाहि-“एवं देवसिओ वंदणग विहाणं भणियं । रत्तिमाइसुवि जेसु ठाणेसु दिवसग्गहणं तत्थ राई गादी वि भाणियबा । पादोसिए जाव पोरसी न उग्घाडेइ ताव देवसिअं भण्णइ, पुषण्हे जाव पोरिसी न उग्घाडेइ ताव राइयों" इत्यादि॥ ६७॥ ॥ इति देवसि राइयं पाठकालाधिकारः ॥ ६ ॥ | देवसियं SCRECORRECRUGREE कालाकि कारश्च ६६ ॥१४२॥ Jain Education 284 Personal use Only www.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy