________________
सामाचारीशत
॥१४२॥
ननु-देववन्दनाऽनन्तरं श्रीआचार्यमिश्र-इत्यादि क्षमाश्रमणचतुष्टयादारभ्य क्षेत्रदेवतास्तुतिपूर्वकवन्दनद्वयदानेन | पाक्षिकानमोऽर्हत्सिद्धा इत्यादिपर्यन्तं आन्तरणीनामकः छन्दनादोषः प्रतिपादितोऽस्ति, अतः पाक्षिकप्रतिक्रमणे क्षामणाकाले परस्परं तिक्रमणे आंतरणीदोषो न गण्यमानोऽस्ति, तत् क्वाऽपि प्रतिपादितमस्ति न वा ? उच्यते-श्रीजिनपतिसूरिसामाचार्या स्पष्टं तदक्ष- आन्तरीराणि सन्ति, तथाहि-"पक्खियपडिक्कमणे पुढोकय आलोयणं मोत्तुं परोप्परं एग मंडलीए न छंदणा दोसो अओ मुह-18
नामक दापत्ति पडिलेहिजई" १ एवं श्रीजिनप्रभसूरिकृतविधिप्रपायामपि, तथाहि-"पक्खियपडिक्कमणे पत्तेअखामणंकुणंताणं पुढो
न्दनादोषाकय आलोयणं मोत्तुं नत्थि छंदणादोसो अओ चेव अम्ह सामाचारीए मुहपत्तिआ पत्तेअ खामणानन्तरं पडिलेहिज्ज इत्ति २
|धिकार एवं तरुणप्रभसूरिकृत-बालावबोघेऽपि ज्ञेयम् ३॥ . ॥इति पाक्षिकप्रतिक्रमणे क्षामणायां न आन्तरीणानामकः छन्दना-दोषाधिकारः॥६६॥
राइयं पाठननु-देवसियं वइकंतं कियन्तं कालं कथ्यते ?, कियन्तं कालं च राइयं वइकंतं पठ्यते ? उच्यते-पादोषिके प्रतिक्रमणे रात्रिप्रथमं प्रहरं यावत् देवसियं कथ्यते, पूर्वाहे तु दिवसप्रथमप्रहरं यावत् राइयं कथ्यते, यदुक्तं श्रीआवश्यकचूर्णी (५१ पत्रे) दातृतीयाध्ययने, तथाहि-“एवं देवसिओ वंदणग विहाणं भणियं । रत्तिमाइसुवि जेसु ठाणेसु दिवसग्गहणं तत्थ राई
गादी वि भाणियबा । पादोसिए जाव पोरसी न उग्घाडेइ ताव देवसिअं भण्णइ, पुषण्हे जाव पोरिसी न उग्घाडेइ ताव राइयों" इत्यादि॥ ६७॥
॥ इति देवसि राइयं पाठकालाधिकारः ॥ ६ ॥
| देवसियं
SCRECORRECRUGREE
कालाकि कारश्च ६६
॥१४२॥
Jain Education
284 Personal use Only
www.jainelibrary.org