SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ सामाचारीशतकम्। व्यवस्थापत्राधिकारः ॥१४१॥ पंथे सइजाय दुप्पडिलेहण गोअरचरिअभंगेत्ति जहा-जेहूँ साहूणो विस्सामिअ विस्सामिअ सुह विहारो पुच्छिअवो ॥६७॥ साहणं पढमो-वहाणे वुढे उत्तरज्झयणाइ जोगा वोढवा ॥ ६८॥ वीरस्स छ कल्लाणा य॥६९॥" ॥ इति श्रीजिनपतिसूरिसामाचार्यधिकारः ॥ १४ ॥ ननु-श्रीखरतरगच्छे एतत्सामाचारीत्रयातिरिक्तं व्यवस्थापनमपि किमपि वर्तते न वा? उच्यते-वर्तते एव साधूनां शिक्षारूपं, तथाहि| सर्व वस्त्रपात्रादि विहृत्य मूलगुरुभ्यो निवेदनीयं ।।प्राभृतकादिपरिष्ठापने आचाम्लं, अन्यत्र चातुर्मासिक-सांवत्स-| रिकपारणात् । २। पात्रक्षालने कल्पपरिष्ठाने निर्विकृतिकं । ३। गुरुणासह संस्तारक-मुखवस्त्रिकाऽप्रतिलेखने निर्विकतिकं मार्गश्रमग्लानत्वादिकारणं विना। ४ । गुरोरनापृच्छया साधुभ्यो वस्त्रादिदानं न कार्यम् । अन्यत्र पृथक् संघाटकान्| ।५। पात्र त्रेपणक घटभंगे आचाम्लं । ६ । चेतणी ढांकणी प्रभृतिभंगे निर्विकृतिकं । ७। आत्मरुच्या गृहस्थपार्थात् ॥१४१॥ गच्छपतिः पञ्चनदीः साधयति । सूरिमनं आरायति । प्रत्यहं द्विशतसूरिमन्त्रजपं करोति । खरतरश्राद्धगृहे उभयकालसप्तमरणं [गुणनं ] खरतरश्राद्धः सदा क्षिप्रचटी २००० गुणनीया । श्राद्धैः स्वगृहे मासमध्ये आचाम्लद्वयं कार्य । सति सामर्थे खरतरसाधुभिः एकाशनं कार्य । एते सप्त वराः श्रीजिनदत्तसूरीणां पावे योगिनीमार्गिताः। योगिनीदत्ताःतु एते। प्रतिग्राम एकः श्राद्धो दीप्तः । प्रायसः खरतरश्राद्धो निर्धनो न । खरतरश्राद्धः कुमरणेन न ४ म्रियते । साध्वी स्त्रीधर्मे न । खरतरश्राद्धं शाकिनी न छलति । जिनदत्तसूरिनाम्ना विद्युभयं न । खरतरश्राद्धः सिन्धुदेशे गत्वा काभवान् भविष्यति । इति जिनदत्तसूरीणां सप्त वराः योगिनीदत्ताः इति जीर्ण-पत्रे ॥ Jain Education Inter For Private & Personal use only N w.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy