________________
SAE
SECRECARSANSAR
विसेसं करेइ, तथाहि-जइ धम्मे महबयाणि आवकहियाणि चेव भवंति, एत्थ पुण सी सावगधम्मे पायमणुवयाणि अ गुण-5 वयाइं च जावजीविआणि भवंति, पायं गाहणाउ पुण चाउम्मासाई कालपमाणेण वि भवंति, सिक्खावयाणि पुण 'इत्तरिजाणि' अप्पकालिआणि तत्थ पइदिवसाणद्वेआणि सामाइअ१ देसावगासिआणि २ पुणो पुणो उच्चारिजंति त्ति भणि होइ, पोसहोववासअतिहिसंविभागा पुण पतिनिअयदिवसाणुढेआ॥४॥ एवमेव पञ्चाशकवृत्तिः (पत्रं ३०) अपि नित्यपौषधप्रतिषेधकरी । तथाहि-तत्र प्रतिदिवसानुष्ठेये सामायिकदेशावकाशिके पुनः पुनः उच्चार्येते इति भावना, पौषधोपवासातिथिसंविभागौ तु प्रतिनियतदिवसानुष्ठेयो, न प्रतिदिवसाचरणीयौ इति अत्र 'सी' शब्दः प्रस्तुतार्थपरिसमाप्त्यर्थः ॥५॥ श्रीचन्द्रसूरिकृतषडावश्यकवृत्तावपि च ।६। इत्यादिग्रन्थेषु प्रतिनियतपर्वरूपदिवसेषु एव पौषधो दृश्यते, परं न प्रतिदिनं | निषेधाक्षराणां प्रकटमुपलभ्यमानत्वादिति ॥ इत्यादि, प्रतिदिवसं पौषधनिषेधपाठो ज्ञातव्यः । | पुनरप्याह चर्चाचणः शिष्यः-ननु-यदि चतुष्पीरूपप्रतिनियतदिवसेषु एव पौषधकर्तव्यता विधिवादचरितानुवादाभ्यां दर्शिता, तर्हि कल्याणकदिवसेषु पौषधो ग्राह्यते, तत्कथं घटामाटीकते ? उच्यते-कल्याणकदिवसेषु अपि पुण्यतिथित्वेन पौषधकरणं श्रीशीलाङ्काचार्येण श्रीसूत्रकृताङ्गद्वितीयश्रुतस्कन्धे सप्तमाध्ययने लेपश्रावकाधिकारे 'उद्दिष्ट'शब्दव्याख्याने अनुज्ञातम् (पृष्ठम् ४०८)। तथाहि| "तत्थ णं नालंदियाए बहिरियाए लेपनाम गाहावती होत्था, + + जाव अहिगयजीवाजीवे ++ चाउद्दसट्टमुद्दिवपुप्रणमासिणीसु पडिपुण्णं पोसहमणुपालेमाणे विहरति ।"
21
शशातल्या
%ESARKARIESCARRC
Jain Education
For Private & Personal Use Only
Kellwwjainelibrary.org