SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ सामाचारीशतकम्। ॥११॥ ASSESSORIA व्याख्या-चतुर्दशी-अष्टम्यादितिथिषु उद्दिष्टासु महाकल्याणकसम्बन्धितया पुण्यतिथित्वेन प्रख्यातासु, तथा पौर्ण-1 पर्वदिने मासीषु चतसृषु अपि चतुर्मासिकतिथिषु इत्यर्थः, एवंभूतेषु धर्मदिवसेषु सुष्टु=अतिशयेन प्रतिपूर्णो यः पौषधो व्रताभिग्र- पौषधस्य हविशेषः तं प्रतिपूर्णम् आहार-शरीर-सत्कार-ब्रह्मचर्याच्यापाररूपं पौषधम् अनुपालयन् श्रावकधर्मम् आचरतीति । अत्र अधिकारः श्रीशीलाकाचार्येण लेपश्रावकस्य जिनच्यवन १ जन्म २ दीक्षा ३ ज्ञान ४ निर्वाण ५ दिनेषु अपि पौषधकर्तव्यता दर्शिता 'उद्दिष्ट' शब्देन ननु युक्तं उक्तं, उक्तदर्शनेन 'कल्याणकतिथिषु नामग्राहं पुण्यतिथित्वेन पौषधकरणं तत्प्रतिपादनेन च पर्यषणापर्वणि अपि भाद्रपदसुदिपंचम्यां आचरणया तच्चतुझं लोकोत्तरज्येष्ठपर्वत्वात् विशेषतः पुण्यतिथित्वेन पौषधकरणमावेदितमेव, परं नामग्राहं वापि ग्रन्थे पर्युषणापर्वणि पौषधकरणं निवेदितमस्ति ? उच्यते-अस्तीति, तथाहि-"चतर्विधेन शुद्धेन, पौषधेन समन्वितः । तत्पर्वदिवसे कृत्य-मतिचारविवर्जितम् ॥ ११० ॥ व्याख्या–पर्वदिवसे अष्टमी-चतुर्दशीपूर्णिमा-अमावस्या-पर्युषणादिपुण्यवासरे तत्सामायिक कृत्यं कार्य, कीहक्समन्वितं? केन पौषधेन ? इत्यादि श्रावकधर्मप्रकरणे-जिनेश्वरसूरिः । तथा नवपदप्रकरणवृत्तौ अपि (पत्रं २७१) "पोसहोववासो पुण अहमिचउद्दसीसु जम्मदिणे । नाणे निवाणे चाउम्मास अट्टाहि पजुसणे॥१॥" एवमेव श्रीजिनवल्लभसूरिकृतपौषधविधिप्रकरणेऽपि । तथाहि-(पृष्ठम् १३) "तं च चउद्दसि-अटुमि-पजोसवणादिपवदिवसेसु । साहुसगासे पोसहसालाए घरे व इय कुज्जा ॥५॥” इत्यादिग्रन्थेषु |पर्युषणापर्वतिथेः नामग्राहम् उक्तत्वात् । एवं विचारसारग्रन्थेऽपि । तथाहि 22 SECCCCCOUSTOMSEX ॥११॥ Jain Education inte For Private Personal use only Mww.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy