________________
सामाचारीशतकम्।
॥११॥
ASSESSORIA
व्याख्या-चतुर्दशी-अष्टम्यादितिथिषु उद्दिष्टासु महाकल्याणकसम्बन्धितया पुण्यतिथित्वेन प्रख्यातासु, तथा पौर्ण-1 पर्वदिने मासीषु चतसृषु अपि चतुर्मासिकतिथिषु इत्यर्थः, एवंभूतेषु धर्मदिवसेषु सुष्टु=अतिशयेन प्रतिपूर्णो यः पौषधो व्रताभिग्र- पौषधस्य हविशेषः तं प्रतिपूर्णम् आहार-शरीर-सत्कार-ब्रह्मचर्याच्यापाररूपं पौषधम् अनुपालयन् श्रावकधर्मम् आचरतीति । अत्र अधिकारः श्रीशीलाकाचार्येण लेपश्रावकस्य जिनच्यवन १ जन्म २ दीक्षा ३ ज्ञान ४ निर्वाण ५ दिनेषु अपि पौषधकर्तव्यता दर्शिता 'उद्दिष्ट' शब्देन ननु युक्तं उक्तं, उक्तदर्शनेन 'कल्याणकतिथिषु नामग्राहं पुण्यतिथित्वेन पौषधकरणं तत्प्रतिपादनेन च पर्यषणापर्वणि अपि भाद्रपदसुदिपंचम्यां आचरणया तच्चतुझं लोकोत्तरज्येष्ठपर्वत्वात् विशेषतः पुण्यतिथित्वेन पौषधकरणमावेदितमेव, परं नामग्राहं वापि ग्रन्थे पर्युषणापर्वणि पौषधकरणं निवेदितमस्ति ? उच्यते-अस्तीति, तथाहि-"चतर्विधेन शुद्धेन, पौषधेन समन्वितः । तत्पर्वदिवसे कृत्य-मतिचारविवर्जितम् ॥ ११० ॥ व्याख्या–पर्वदिवसे अष्टमी-चतुर्दशीपूर्णिमा-अमावस्या-पर्युषणादिपुण्यवासरे तत्सामायिक कृत्यं कार्य, कीहक्समन्वितं? केन पौषधेन ? इत्यादि श्रावकधर्मप्रकरणे-जिनेश्वरसूरिः । तथा नवपदप्रकरणवृत्तौ अपि (पत्रं २७१)
"पोसहोववासो पुण अहमिचउद्दसीसु जम्मदिणे । नाणे निवाणे चाउम्मास अट्टाहि पजुसणे॥१॥" एवमेव श्रीजिनवल्लभसूरिकृतपौषधविधिप्रकरणेऽपि । तथाहि-(पृष्ठम् १३)
"तं च चउद्दसि-अटुमि-पजोसवणादिपवदिवसेसु । साहुसगासे पोसहसालाए घरे व इय कुज्जा ॥५॥” इत्यादिग्रन्थेषु |पर्युषणापर्वतिथेः नामग्राहम् उक्तत्वात् । एवं विचारसारग्रन्थेऽपि । तथाहि
22
SECCCCCOUSTOMSEX
॥११॥
Jain Education inte
For Private Personal use only
Mww.jainelibrary.org