SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ पर्वदिने पौषधस्य अधिकार सामाचा चत्वारीति सङ्ख्या, शिक्षापदव्रतानि शिक्षा-अभ्यासः तस्य पदानि-स्थानानि तान्येव व्रतानि शिक्षापदव्रतानि, 'इत्वराणी' रीशत- ति । तत्र प्रतिदिवसानुष्ठेये द्वे सामायिकदेशावकाशिके पुनः पुनरुच्चार्ये इति भावना, पौषधोपवासातिथिसंविभागौ तु प्रति- कम्। नियतदिवसाऽनुष्ठेयौ न प्रतिदिवसाऽऽचरणीयौ इति श्रीहरिभद्रसूरयः श्रीआवश्यकवृत्तौ प्रोचिवांसः (पत्रं ८३८)। अत्र साक्षात्-प्रकटमेव पौषधकर्तव्यतायाः प्रतिदिवसं निषेधः प्रोक्तोऽस्ति । १ एवमेव श्रीहरिभद्रसूरयः श्रावकमज्ञप्तिवृत्ता-1 वपि उक्तवन्तः (पत्रं १८२)। तथाहि तत्र प्रतिदिवसानुष्ठेये द्वे सामायिकदेशावकाशिके पुनः पुनरुच्चार्ये इति भावना, पौषधातिथिसंविभागौ तु प्रतिनियतदिवसानुष्ठेयौ न प्रतिदिवसाचरणीयौ इति । २। एवं तत्त्वार्थवृत्तौ अपि यथा (द्वितीयभागे पत्रं ८८) व्रती-अगारी अनगारश्च, अणुव्रतोऽगारी, सूत्रं-"दिग्देशानर्थदण्डविरतिसामायिक-पौषधोपवासोपभोगपरिभोगपरिमाणातिथिसंविभागव्रतसंपन्नश्च शीलसंपन्नश्च" कृतद्वन्द्वा दिगादयस्तैः संपन्नः-समृद्धः संयुक्तः, चशब्दः समुच्चयवचनः, प्रतिपन्नाणुव्रतस्य अगादारिणः तेषामेव अणुव्रतानां दाढ्यांपादनाय शीलोपदेशः, शीलं च गुणशिक्षाव्रतमयं, तत्र गुणव्रतानि त्रीणि, दिगुपभोगपHIरिभोगपरिमाणानर्थदण्डविरतिसंज्ञानि अणुव्रतानां भावनाभूतानि यथा अणुव्रतानि तथा गुणत्रतानि अपि सकृद्वहीतानि यावजीवं भावनीयानि, शिक्षात्रतपदानि सामायिक-देशावकाशिक-पौषधोपवासा-ऽतिथिसंविभागाख्यानि चत्वारि, तत्र प्रतिदिवसानुष्ठेये द्वे सामायिक-देशावकाशिके पुनः पुनः उच्चार्येते इति यावत्॥३॥पञ्चाशकसूत्रस्य चूर्णिः यथा-"एत्थओ सावगधम्मे पायमणुवयाई च आवकहिआई सिक्खावयाई पुण इत्तरिआई" व्याख्या-'एत्थ'त्ति पुषभणिए 'तु सद्दो 20 S ॥१०॥ Jain Education inte For Private & Personal use only CAMw.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy