SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ विभागं च मुणिजोगे॥१॥" इत्यादि (पत्रं २६)॥९॥ विजयसिंहाचार्यकृतप्रतिक्रमणौँ तथाहि-"पवदिहयंमि तम्हिं अट्ठमभत्तं पगिण्हई णंदो। पोसहसालं पविसइ, पोसहमादाय वट्टइ अ॥१॥” इति ॥१०॥पुनः श्रीभगवतीसूत्रे वरुणाधिकारे ( पृष्ठम् ३२०)॥११॥ आलभिकानगर्युपासकवर्णनाधिकारे ( पत्रं ८८८)॥ १२ ॥ जयन्तीश्राविकावर्णनाधिकारे ॥१३॥ ऋषभदत्तोपासकवर्णनाधिकारे ॥ १४ ॥ कार्तिकश्रेष्ठिवर्णनाधिकारे ॥ १५॥ उदायनराजाधिकारे ॥१६॥ सोमलाधिकारे ॥१७॥ श्रीज्ञाताधर्मकथायामरहन्नगश्रावकवर्णनाधिकारे ॥ १८॥ सुबुद्धिश्राद्धसम्बन्धे ॥ १९॥ नन्दमणिकारवर्णके (पत्रं १७८)॥२०॥श्रीऔपपातिकोपाङ्गेऽम्बडोपासकवर्णके (पृष्ठम् १०५) एवं सर्वत्र 'चाउद्दसमुद्दिद्व पुण्णमासिणीसु' इत्यादिपाठसद्भावेन पर्वदिवसेषु एव पौषधकर्तव्यता प्रतिपादिता । अत्राऽऽह कश्चिच्चर्चाचञ्चः६ ननु-पूर्वोक्तग्रन्थानुसारेण पौषधस्य पर्वदिवसेषु कर्त्तव्यता समायाता, परं पर्वदिवसान् विना अन्यदिवसेषु न कार्यः I पौषध इति निषेधाक्षराणि स्पष्टं क्वापि सन्ति ? उच्यते-- सन्तीति ब्रूमः, तथाहिइत्थं पुण समणोवासावगधम्मे पंचअणुवयाइं तिन्नि गुणवयाई आवकहिआई, चत्तारि सिक्खावयाइं इत्तरिआई। व्याख्या-अत्र पुनः श्रमणोपासकधर्मे पुनःशब्दोऽवधारणार्थः । अत्रैव न शाक्यादिश्रमणोपासकधर्मे, सम्यक्त्वाभावेन अणुव्रताद्यभावादिति, वक्ष्यति च-'इत्थ पुण समणोपासगधम्मे मूलवत्यूं सम्मत्तं'इत्यादि, पञ्चाणुव्रतानि प्रतिपादितस्वरूपाणि, त्रीणि गुणव्रतानि इत्युक्तलक्षणान्येव 'यावत्कथिकानी' ति सकृत्गृहीतानि यावजीवमपि भावनीयानि, 19 Jain Education in For Private & Personal use only www.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy