SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ सामाचारीशत कम् । ॥९॥ Jain Education Inte | देवसूरिभिः व्याख्यातं ( पत्रं ६ ) तथाहि - " तयाणंतरं च णं पोसहोववासस्स समणोवासएणं पंच अइयारा जाणिअवा न | समायरिअवा | व्याख्या - 'पोसहोववासस्स त्ति' इह पौषधशब्दो अष्टम्यादिपर्वसु रूढः, तत्र पौषधे उपवासः पौषधोप वासः, स च आहारादिविषयभेदात् चतुर्विध इति ॥ ४ ॥ इत्थमेव श्रीसूत्रकृताङ्गे त्रयोविंशाध्ययने लेपश्रावकाधिकारे प्रत्यपादि ( पत्रं ४०८ ); तथाहि - " चा उद्दसमुद्दिट्ठपुण्णमासिणीसु पडिपुन्नं पोसहं सम्मं अणुपालेमाणे विहरति" इति ॥ ५ ॥ एवमेव श्रीराजप्रश्नीयोपाने चित्रोपासकवर्णने ( पत्रं १२२ ) तथाहि - चाउदसमुद्दिट्ठपुण्णमासिणीसु पडिपुण्णं पोसहं अणुपालेमाणे इति सूत्रं, वृत्तिरपि चतुर्दश्यां अष्टम्यां उद्दिष्टायां इति अमावास्यां च प्रतिपूर्ण अहोरात्रं यावत् पौषधं इति ॥ ६ ॥ स्थानाङ्गवृत्तौ चतुर्थस्थाने चेटकराजवर्णने यथा "चाउद्दसमुद्दिपुण्णमासिणीसु पडिपुण्णं पोसहं अणुपालेमाणे विहरति” एतद् व्याख्येयं 'उद्दिट्ठ'त्ति अमावास्या 'पुण्णमासिणी' त्ति पूर्णमासी इति, ( पृष्ठम् २३६ ) ॥ ७ ॥ उत्तराध्ययन सूत्रवृत्तौ नवमाध्ययने; तथाहि - " इहेव पोसहरओ” पौषधो अष्टम्यादितिथिषु अनुष्ठेयो व्रतविशेष इति, “पुनः श्रीउत्तराध्ययनवृत्तौ श्रीशान्त्याचार्यकृतायां, तथाहि - "इह अस्मिन् एव गृहाश्रमे स्थितः इति गम्यते, पोषं धर्मपुष्टिं धत्ते इति पौषधः अष्टम्यादितिथिषु व्रतविशेषः, तत्र रतो आसक्तः पोषधरतः 'भवाहि'त्ति भव, अणुव्रताद्युपलक्षणं एतद्, अस्य एव च उपादानं पौषधदिनेषु अवश्यभावतः तपोनुष्ठानाख्यापकं, यत आह अससेनः - "सर्वेष्वपि तपोयोगः, प्रशस्तः कालपर्वसु । अष्टम्यां पञ्चदश्यां च निम्नतः पौषधं वसेत् ॥ १ ॥" इत्यादि ( पत्रं ३१५ ) ॥ ८ ॥ धर्मविधिप्रकरणवृत्तौ काम| देवाधिकारे पर्वणि एव पौषधग्रहणं लिखितं । तथाहि "सामाइअप्पमाणं करेइ देसावगासिअं निच्चं । पछे पोसहग्गणं अतिहि 18 For Priv Personal Use Only पर्वदिने पौषधस्य अधिकारः २ 119 11 w.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy