SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ * सामाचारीशतकम्। पर्युषण * * BARKHESARKARI यदुक्तं श्रीतीर्थोद्गालिप्रकीर्णके, तथाहि-"तेणउयनवसएहिं (९९३), समइकंतेहिं वद्धमाणाओ । पजोसवण चउत्थी, कालगसूरिहिं तो ठविआ॥१॥ वीसहिं दिणेहिं कप्पो, १ पंचगहाणीय कप्पठवणा य । नवसयतेणउएहिं, वुच्छिन्ना संघआणाए ॥२॥ सालाहणेण रन्ना, संघाएसेण कारिओ भयवं!। पज्जोसवणचउत्थी, चाउम्मासं चउद्दसिए ॥३॥ करणं चउमासयपडिक्कमणं, पक्खियदिवसंमि चउविहो संघो । नवसयतेणउएहिं, आयरणं तं पमाणंति ॥ ४॥" अधिकारः | पुनरपि श्रीस्थानाङ्गवृत्तावपि तथैव प्रत्यपादि, तथाहि-"एवं च कारणेणं अज्जकालगायरिएहिं चउत्थीए पजोसवणं 81 पवत्तियं सम्मत्तं संघेण य अणुमन्नि तबसेण य पक्खिआईणि वि चउद्दसीए आयरिआणि, अन्नहा आगमुत्ताणि पुण्णिमाए त्ति",एवं पर्युषणाचूर्णावपि, तथाहि-'कारणिया चउत्थी वि अजकालएहिं पवत्ति'त्ति। पुनरेवमेव निशीथचूर्णिदशमोद्देश| केपि, तथाहि-"सिसो पुच्छइ इयाणिं कहं च चउत्थीए अपचे पज्जोसविजत्ति ? आयरिओ भणइ-कारणिया चउत्थी अज-| कालगायरिएहिं पवत्तिअ इति। न च वाच्यं तस्मिन्नेव वर्षे शालिवाहनजीवनावधि वा तत्पर्युषणापर्व चतुर्था कृतं, पश्चात् पुनरपि पश्चम्यामेव जातं भविष्यतीति, तदनन्तरमपि चतुर्थ्यामेव क्रियमाणमासीत् , यदुक्तं श्रीनिशीथचूर्णौ दशमोदेशके, तथाहि-"इआणि कह अपवे चउत्थीए पजोसविजइ" इति शिष्यपृच्छायां गुरुवचनावसरे-"एवं च जुगप्पहा. ॥१३५॥ णेहिं चउत्थी कारणे पवत्तिआ, सच्चेच अणुमया सबसाहूणं" इति । ततः श्रीकालिकाचार्यानन्तरं पश्चात् कियत्कालभावी निशीथचूर्णिकारः-उक्तवचनप्रामाण्यात् ज्ञायते श्रीकालिकाचार्यात् पश्चादपि श्रीपर्युषणापर्व भाद्रपदचतुर्थ्यामेव * * * ** Jain Education Inter For Private & Personal use only Daw.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy