SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ १०॥ छट्टट्ठमे न करिजा तो पायच्छित्तं इति", ननु-एवं सति पञ्चमी १ अष्टमी २ पूर्णिमा ३ अमावास्या २ अन्यतरा चेति गणनायां पक्षमध्ये त्रिप: स्यात् , चतुःपर्वी-पञ्चपावपि च ग्रन्थान्तरे प्रोच्येते, एवमत्र पर्वणामनियतत्वात् त्रिपर्वी १ दिाचतुःपर्वी २ पञ्चपर्वी ३ वाक्यात् तपःशीलादिना आराध्यते ? इति चेदुच्यते-स्वशक्त्यपेक्षं सर्वा द्वे एका वा, तामाराधयतां न कश्चिद्दोषः । पुनः पञ्चम्याः पर्वत्वप्रतिपादकाः एकोनविंशतिपश्चाशकवृत्त्यादि-अनेकग्रन्थाः सन्तीति तदर्थना ते विलोकनीयाः॥६०॥ ॥ इति पञ्चम्याः पर्वत्वम् ॥६०॥ ननु-"सवीसए राइमासे वइकते पजोसवंती"ति श्रीकल्पसूत्रवचनात् "जाव भद्दवयसुद्धपंचमीए अओ परेणं न वट्टइ अइक्कमिडं आसाढपुन्निमाओ आढत्तं, मग्गंताणं जाव भद्दवयजोण्हस्स पंचमीए" इति श्रीपर्युषणाचूर्णिवचनाच भाद्रपदसुदिपञ्चम्यामेव श्रीपर्युषणापर्वकरणमुचितम् । अन्यगच्छेष्वपि केषुचित् साम्प्रतं भाद्रपदसुदिपञ्चम्यामेव पर्युषणापर्व क्रियमाणं दृश्यते, परम्-आत्मीयगच्छे भाद्रपदसुदिचतुझं तत् क्रियते तत्कथम् ? इति, उच्यते-सत्यं भो शिष्य ! पूर्वमेवं आसीत् , परं श्रीवीरात् त्रिनवत्यधिकेषु नवशतवर्षेषु (९९३ ) गतेषु सत्सु श्रीशालिवाहनराजाग्रहात् श्रीकालिकाचायः, "अंतरावि असे कप्पई" इति श्रीकल्पसूत्राक्षरदर्शनबलेन पञ्चमीतः चतुर्थ्या श्रीपर्युषणापर्व प्रवर्तितं, तद्वशेन च चातुर्मासमपि चतुर्दश्यां जातं, अन्यथा आगमोकं पञ्चदश्यामासीत् , तत् इदानींतनसमस्तसंघेनाऽपि प्रमाणीकृतं, LUCESCOLARS Jain Education International For 26 9ersonal use only Killew.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy