________________
१०॥
छट्टट्ठमे न करिजा तो पायच्छित्तं इति", ननु-एवं सति पञ्चमी १ अष्टमी २ पूर्णिमा ३ अमावास्या २ अन्यतरा चेति
गणनायां पक्षमध्ये त्रिप: स्यात् , चतुःपर्वी-पञ्चपावपि च ग्रन्थान्तरे प्रोच्येते, एवमत्र पर्वणामनियतत्वात् त्रिपर्वी १ दिाचतुःपर्वी २ पञ्चपर्वी ३ वाक्यात् तपःशीलादिना आराध्यते ? इति चेदुच्यते-स्वशक्त्यपेक्षं सर्वा द्वे एका वा,
तामाराधयतां न कश्चिद्दोषः । पुनः पञ्चम्याः पर्वत्वप्रतिपादकाः एकोनविंशतिपश्चाशकवृत्त्यादि-अनेकग्रन्थाः सन्तीति तदर्थना ते विलोकनीयाः॥६०॥
॥ इति पञ्चम्याः पर्वत्वम् ॥६०॥ ननु-"सवीसए राइमासे वइकते पजोसवंती"ति श्रीकल्पसूत्रवचनात् "जाव भद्दवयसुद्धपंचमीए अओ परेणं न वट्टइ अइक्कमिडं आसाढपुन्निमाओ आढत्तं, मग्गंताणं जाव भद्दवयजोण्हस्स पंचमीए" इति श्रीपर्युषणाचूर्णिवचनाच भाद्रपदसुदिपञ्चम्यामेव श्रीपर्युषणापर्वकरणमुचितम् । अन्यगच्छेष्वपि केषुचित् साम्प्रतं भाद्रपदसुदिपञ्चम्यामेव पर्युषणापर्व क्रियमाणं दृश्यते, परम्-आत्मीयगच्छे भाद्रपदसुदिचतुझं तत् क्रियते तत्कथम् ? इति, उच्यते-सत्यं भो शिष्य ! पूर्वमेवं आसीत् , परं श्रीवीरात् त्रिनवत्यधिकेषु नवशतवर्षेषु (९९३ ) गतेषु सत्सु श्रीशालिवाहनराजाग्रहात् श्रीकालिकाचायः, "अंतरावि असे कप्पई" इति श्रीकल्पसूत्राक्षरदर्शनबलेन पञ्चमीतः चतुर्थ्या श्रीपर्युषणापर्व प्रवर्तितं, तद्वशेन च चातुर्मासमपि चतुर्दश्यां जातं, अन्यथा आगमोकं पञ्चदश्यामासीत् , तत् इदानींतनसमस्तसंघेनाऽपि प्रमाणीकृतं,
LUCESCOLARS
Jain Education International
For 26 9ersonal use only
Killew.jainelibrary.org