________________
Ch
सामाचारीशत- कम् ।
पर्वत्वम् अधिकार
॥१३४॥
___ "इत्थ उ पणगं पणगं, कारणिअं जा सवीसईमासो । सुद्धदसमीठिआण व आसाढी पुण्णिमोसरणं ॥१॥ तथाच-1 आसाढपुण्णिमाए पविट्ठा डगलाइ गिण्हंति पज्जोसवणकप्पं कहिंति, पंचदिणा ताहे सावणबहुलपंचमीए पज्जोसवंति, खित्ताऽभावे कारणेण पणगे संवुढे दसमीए पज्जोसवंति, एवं पन्नरसीए, एवं पणगवुढि ताव कजति जाव सवीसतिमासो पुन्नो इत्यादि सवीसइराए मासे पुन्ने जदि वासखित्तं न लन्भइ तो रुक्खहेठेवि पजोसविअवं । तं च पुण्णिमाए पंचमीए दसमीए, एवमादिएसु पञ्चेसु पजोसविअब नो अपवेसु । सीसो पुच्छइ-इआणिं कहिं च चउत्थीए अपवे पजोसविज्जत्ति ।। आयरिओ भणइ-कारणिआ चउत्थी अजकालगायरिएहिं पवत्तिआ" इति । अत्र पूर्वचूर्णिद्वयेऽपि “एतेसु पबेसु जहा लंभ पज्जोसवेअब अपवे न वट्टइ, इत्यनेन पुण्णिमाए १ पंचमीए २ दसमीए ३ एवमाइएसु पबेसु पज्जोसवेअब नो अपबेसु ।"| इत्यनेन वचनेन पूर्णिमावत् पञ्चम्याः पर्वत्वं सिद्धम् । अत्राऽऽह कोऽपि कोपितप्रायः-चर्चाचक्षुर्विपश्चित्-ननु एतैरक्षरैर्दशम्या अपि पर्वत्वं पञ्चमीवन्माननीयं स्यात् ? इति चेदुच्यते-सिद्धान्ताक्षरसिद्धेऽर्थे का नाम विचारणा । नन्वेवं दशम्यां तपोऽपि विधीयते ?, इति चेदुच्यते-पञ्चम्याः पर्वत्वं तावत् सिद्धान्ताक्षरैः सिद्धं, अथ केवलं दशमीतपोविषये विवादोऽवतिष्ठते, तत्र चेदमुत्तरम्-दशम्याः पर्वत्वे सत्यपि पूर्वाचार्यपरम्परायां महानिशीथे च दशम्यां तपसः करणस्य अदर्शनात् । तत्र तपो न क्रियते इति महानिशीथ-भाष्यपाठो यथा
"संते बलवीरिअपुरिसायारपरक्कमे अदमि १ चउहसी २ नाणपंचमी ३ पज्जोसवणाओ ४ चाउम्मासिएसु चउत्थ,
BREARSARKARRASACREASE
॥१३४॥
lain Educatan inte
268 personal Use Only
Chrjainelibrary.org