SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ आवश्यकचूर्णिकारोऽप्याह-प्रहरदिवसोऽर्धरात्रप्रहरं यावत् दिवसो वइ०, रात्रिप्रहरार्धदिवसप्रहरं यावत् राइ अव०, पादोसिए जाव पोरिसी न उग्घाडेति ताव देवसि भण्णइ, पुषण्हे जाव पोरिसी न उग्घाडेइ ताव राइअंति।" एवं विचारसारग्रन्थेऽपि, तथाहि “देवसिअपडिक्कमणं, सुज्झइ रयणीइ जाव पढम पहरं । राइअमह उग्घाडा-पोरिसिमुव जाव पुरिमहूं ॥१॥” इत्यादि । एवमेव ओघनियुक्तिसूत्रवृत्तौ ॥ ॥ इति दैवसिकरात्रिकप्रतिक्रमणं कियत् कालं यावच्छध्यतीति [अधिकारः] विचारः ॥ ५९॥ ६ ननु-पञ्चम्याः पर्वत्वं क्व प्रोक्तमस्ति ?, येन तत्र विशेषतः पुण्यकर्तव्यानि क्रियमाणानि सन्ति, उच्यते-पर्युषणाचूर्णौ | | तस्याः पर्वत्वेनोक्तत्वात् , तथाहि-"इत्थ उ पणगं पणगं, कारणिअं जा सवीसईमासो । सुद्धदसमीठिआणं व आसाढी पुण्णिमोसरणं॥१॥ आसाढपुण्णिमाए, ठिआणं जदि डगलाईणि गहियाणि पज्जोसवणाकप्पो अकहिओ तो सावणबहुलपं चमीए पजोसवंति । असति खित्ते सावणबहुलदसमीए, असति खित्ते सावणबहुलस्य पन्नरसीए । एवं पंच पंच ओसारं तेणं जाव असति भद्दवयसुद्धपंचमीए, अओ परेणं न वट्टइ। अइक्कमेउं आसाढपुण्णिमाओ आढत्तं मग्गंताणं जाव भदवयजोण्हस्स पंचमीए । इत्थंतरे जइ न लद्धं ताहे जइ रुक्खाहे ठितो तोऽवि पज्जोसवेअवं । एएसु पबेसु जहा लेंभे पज्जोसवेअब अप्पवे न वट्टइ, कारणिआ चउत्थीवि अजकालमायरिएहिं पवत्तिआ।" इति ( ३२ पत्रे) एवं श्रीनिशीथचूर्णों दशमोद्देशके ३१७ पत्रेऽपि, तथाहि TOOSSASALSAARISSA Jain Education inte 267spersonal use only Hijainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy