SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ सामाचारीशतकम् । ॥१३३॥ OSLOHEISSELOSSARIES "वासासु पनरदिवस, सिउण्हकालेसु मास-धीसदिणा । ओगाहिम जहीणं, कप्पइ आरब्भ पढमदिणं ॥१॥" | दैवसिक॥ इति जर्गरी १ घृष्टि २ तक ३ करम्बक ४ ओदन ५ दधि ६ पक्कानप्रमुखाणां ग्राह्याग्राह्यत्वविचारः॥५॥ रात्रिक प्रतिक्रमणननु-दैवसिकं रात्रिकं च प्रतिक्रमणं केनाऽपि प्रमादेन कार्यव्यग्रत्वादिना कारणेन वा कालवेलायां न चक्रे, तर्हि काल काल: वेलातोऽग्रतः कति प्रहरान् यावत् कृतं शुध्यति ?, उच्यते-अपवादतो दैवसिकं प्रतिक्रमणं दिवसतृतीयप्रहरादारभ्य अधिकारः अर्धरात्रं यावत् , रात्रिक प्रतिक्रमणं तु अर्धरात्रादारभ्य मध्याहं यावत् शुध्यते १ । यदुक्तं तपागच्छीय-श्रीरत्नशेखरसूरि-13 कृत-श्राद्धविधिकौमुद्यां, तथाहि-"तच्च प्रतिक्रमणं पञ्चभेदं-दैवसिकं १ रात्रिकं २ पाक्षिकं ३ चातुर्मासिकं ४ सांवत्सरिकं ५ चेति ।” एतेषां कालस्तु उत्सर्गेण एवमुक्तः, "अद्धनिबुड्डे बिंबे, सुत्तं कडेति गीअत्था। इयवयण-पमाणेणं, देवसिआवस्सए कालो ॥१॥रात्रिकस्य चैवं-आवस्सयस्स समये निदामुदं चयंति आयरिया । तह तं कुणंति जह दस (दिसि) पडिलेहा-15 तरं सूरो॥२॥" अपवादतस्तु दैवसिकं दिवसतृतीयप्रहरादर्वाक् अर्धरात्रं यावत इति-उक्तं, योगशास्त्रवृत्तौ तु मध्याह्नादारभ्य अर्धरात्रं यावत् इति उक्तं, रात्रिकं चार्धरात्रादारभ्य मध्याहं यावत् इति, उक्तं च "उग्घाडपोरिसं जाव राइयमा ६॥१३३॥ वस्सयस्स चुन्नीए चेव । ववहाराभिप्पाया, भणंति पुण जाव पुरिमटुं॥१॥" पाक्षिकचातुर्मासिकसांवत्सरिकानि तु पक्षाद्यन्तेषु च स्युः, एवं श्रीजिनप्रभसूरिकृतनिधिप्रपायामपि, तथाहि-"तत्थ देवसियपडिक्कमणं रयणीपढमपहरं जाव सुज्झइ, राइयं पुण आवस्सयचुनिअभिप्पाएणं उग्घाडापोरिसि जाव, ववहाराभिप्पारण पुण पुरिमई जाव सुज्झई" इति (५१ पत्रे) Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy