________________
पति कार पद्धजिवन शाखाका वरिषासादिक देवा मला दास
श्रीजिनभद्रसूरिपट्टालङ्कारश्रीजिनचन्द्रसूरिविजयराज्ये श्रीमेरुसुन्दरोपाध्यायकृतवार्तिकप्रश्नोत्तरशतके, तथाहि-वडां बासी | अग्राह्य कहई छई ते किम? तत्रार्थे पहिलं कोरां वडा जे घणो राखिजइ तिहां लालापातादिक दोष प्रत्यक्ष दीसे | छे, ते भणी उकाली छाशि-मांहि तत्काल जे मुक्यां हुवइ वडा ते वासी लेतां दोष नहिं, ए अक्षर श्रीआचारांगने छेहडइ छे तिहांथी जो ज्यो ६२ प्रश्ने इति । दिनद्वयानन्तरं अभक्ष्यं दधि । तत्रार्थे श्रीहेमचन्द्रसूरयोऽपि स्वोपज्ञयोगशास्त्रबृह
वृत्तौ (१७१ पत्रे) प्रोचुः, तथाहि| "आमगोरससंपृक्त-द्विदलादिषु जन्तवः। दृष्टाः केवलिभिः सूक्ष्मा-स्तस्मात् तानि विवजयेत् ॥७१॥" इह हि इयं || स्थितिः-केचिद्भावा हेतुगम्याः, केचित्तु आगमगम्याः, तत्र ये यथा हेत्वादिगम्यास्ते तथैव प्रवचनधरैः प्रतिपादनीयाः, आगमगम्येषु हेतून , हेतुगम्येषु तु आगममात्रं प्रतिपादयन् आज्ञाविराधकः स्याद्, यदाह" "जो हेउवायपक्खंमि हेउओ आगमे अ आगमिओ। सो ससमयपन्न ववाओ, सिद्धांतविराहओ अन्नो॥१॥” इति आगोरससंपृक्तद्विदलादौ न हेतुगम्यो जीवसद्भावः, किन्तु आगमगम्य एव, तथाहि-आमगोरससंपृक्ते द्विदले आदिशब्दात् पुष्पितौदने, अहर्द्वितीयातीते दधि, कथितान्ने च, ये जन्तवः ते केवलज्ञानिभिदृष्टा इति, जन्तुमिश्रं गोरसमिश्रद्विदलादिभोजनं वर्जयेत् , तद्भोजनाद्धि प्राणातिपातलक्षणो दोषः, न च केवलिनां निर्दोषत्वेन आतानां च तानि वच
जानानि विपरियन्ति, ननु पक्वान्नस्य ग्राह्यत्वे कियदिनानि, इत्याहसामा०२३
Jain Education Inter
265 Personal use only
I
w
.jainelibrary.org