SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ सामाचारीशतकम्। जर्गरीआदि-पक्वान्नप्रमुखग्राह्याग्राह्या धिकार ५८ लिकसूत्रे, तथाहि-"वण्णरसगंधएणं, परिणयं फरसेण वा । अजीवं फासुयं नच्चा, पडिगाहेज संजए ॥१॥” इति, पुनस्तचूर्णौपि (२४ पत्रे ) तथाहि-तत्तानिबुडभोईत्ति, तत्तं पाणीयं पुणो सीतलीभूतं अनिवुडं भण्णइ, तं च गिम्हे रत्तिपज्जुवसियं सचित्तीभवति, हेमंतवासासु पुषण्हे कयं अवराण्हे सचित्तीभवति, एवं सचित्तं जो भुंजइ सो तत्तानिबुडभोइ भवति, अथवा तत्तमपि जाहे तिन्निवाराओ तत्तं भवति ताहे तं अनिवड सचित्तं निवुत्तं भवति, तं जो अपरिणयं भुंजइ सो तत्तानिबुडभोइति" इति ॥ ५७॥ ॥ इति प्रासुकमपि पानीयं इयता कालेन सचित्तं भवतीति विचारः ॥ ५७ ॥ | ननु-जगरी १ घृष्टि २ तक ३ करम्बको ४ दन ५ दधि ६ प्रभृतीनां कति प्रहरान यावद् ग्राह्यत्वं ? कियत्प्रहरा-1 नन्तरं च तेषां अभक्ष्यं अग्राह्यत्वं च ? उच्यते-जगरेति गाथायाः प्रवर्तमानायाः सकाशाद्विज्ञेयं, तथाहि| "जगरा य बार पहरा, वीसं घिसितक्क करंबको गिण्हइ । पच्छा निगोअजंतू , उपज्जइ सबदेसेसु ॥१॥” इति ओदनस्य चतुर्विंशतिप्रहरानन्तरं अग्राह्यत्वं, दनस्तु षोडशमहरानन्तरं अग्राह्यत्वं, दध्नस्तु षोडशप्रहरानन्तरं अग्राह्यत्वं यदुक्तं तत् तपागच्छीय श्रीमुनिसुन्दरसूरिकृत-श्रीपडावश्यकबालावबोधे। श्राद्धप्रतिक्रमणसूत्रे “मजमि य मंसंमि य"इत्यादिगाथाव्याख्यानाधिकारे, तथाहि-चलितरस जे कुह्यो अन्न १ चउवीस पहुर उपलं ओदनादिक २ सोलपहुर उपहलं दही ३ इत्यादि अभक्ष्य तेहमांहि जीव उपजे ते भणी इति । पर्युषित घोलवडा अभक्ष्यमांहि, यदुक्तं-श्रीखरतरगच्छीय ESSSSSSSSSSS ॥१३२॥ Jain Education Inte 264 & Personal Use Only w.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy