________________
एवं श्रीनिशीथचूर्णिपञ्चदशोद्देशकेऽपि, तथाहि-चोअग आह इन्धनाभावे कथमचित्तं भवति ? आचार्य आह-"अणा-18 हारेणंति जस्स जं साधारणं, तं ततो वुच्छिन्नं आहारविच्छेद् विध्वंसं आगच्छति । जहा पुढवी उ वुच्छिन्नं लोणाई च लोणाइ, जोयणसयमगर्यपि सठाणे, अन्तरे वा विद्धंसइ, जोयणसया उ परेण अचित्तं सबहा भवइ, भंडसंकंतीए पुवभायणाओ अन्नं पि भायणं संकामिजइ, भंडसालाओ वा अन्नं भंडं संकामइ, वातेण आतवेण भत्तघरे वा अगणिनिरोहण धूमेण आइसद्दाओ, इमा हरिआल गाहा-हरिताल मणोसिला जहा लोणं अभयत्ति, हरियडे पिप्पलीमाइणो जोयणस-1 तातो आगयादि, जे हरितकीमाइणो आइण्णा ता घेप्पंति, खजूरादयो अण्णाइण्णत्ति न घेप्पंति, इमं सबेसि सामेणं परिणामकारणं । आरुहणे गाहा इति ॥ लवणं १ हरिताल २ मनःशिला ३ पिप्पली ४ खजूर ५ द्राक्षा ६ हरितकी ७ प्रमुखाणां प्रासुकविचारः ॥५५॥
॥ इति लवणादिसप्तानां प्रासुकाधिकारः॥५५॥ ननु-चूर्णस्य सचित्तत्वं १ अचित्तत्वं २ ग्राह्यत्वं ३ अग्राह्यत्वं च ४ कथं ज्ञेयम् ? उच्यते-विचारसारग्रन्थोकगाथाभिः स्पष्टं तदवबोधात्, तथाहि-"पण पहुर माह फग्गुणि, पहुरा चत्तारि चित्त वेसा हे। जिट्ठासाढे तिण्णि य तेण परं होइ सचित्तो ॥१॥ पणदिणमी सो लुट्टो, अचालिओ सावणे अभद्दवए । चउदिण आसोए कत्तिय-मिगसर-पोसेसु तिणि दिणा ॥२॥"
RRRRRRRRRRRRRE
POSIGURARE
261
Jain Education inte
For Private & Personal use only
jainelibrary.org