SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ सामाचारीशतकम् । लवणादिसप्तानां प्रासुकाधिकार ॥१३०॥ ५५ वृन्ते मूलनाले म्लाने सति ज्ञातव्यं यथा जीवविप्रमुक्तमेतद् पत्रादिकं, उक्तं भावलक्षणम् । तदुक्तौ च समर्थितं चतुर्विध सचित्ताचित्तज्ञानद्वारं इति । एवमेव श्रीस्थानाङ्गे द्वितीयस्थानके प्रथमोदेशके (५३ पत्रे), तथाहि___ "दुविहा पुढविकाइया पन्नत्ता, तं जहा सुहुमा चेव बायरा चेव १, एवं जाव दुविहा वणस्सइकाइया पन्नत्ता, तं जहा सुहमा चेव बायरा चेव ५ दुविहा पुढविकाइया मन्नत्ता, तं जहा पजत्तगा चेव अपज्जत्तगा चेव ९ एवं जाव वणस्सइकाइआ १० दुविहा पुढविकाइया पन्नत्ता, तं जहा परिणया चेव अपरिणया चेव ११॥ दुविहा पुढवी इत्यादिषट्सूत्रीपरिणताः, स्वकायपरकायशस्त्रादिना परिणामान्तरं आपादिताः-अचित्तीभूता इत्यर्थः । तत्र द्रव्यतः क्षेत्रादिना मिश्रेण द्रव्येण, कालतः पौरुष्यादिना [मिश्रेण] कालेन भावतो वर्णगन्धरसस्पर्शान्यथात्वेन परिणताः, क्षेत्रतस्तु "जोयणसयं तु गंता अणहारेणं तु भंडसंकंती। वायागणिधूमेणय, विद्धत्थं होइ लोणाइ ॥१॥ हरिआल मणोसिल पिप्पली अ खजूर मुद्दिआ अभया । आइन्नमणाइन्ना, तेऽवि हु एमेव नायबा ॥२॥ आरुहणे ओरुहणे, निसिअण गोणाइणं च गाउम्हा । भूमाहारच्छेदे, उवक्कमेणेव परिणामो ॥३॥" | 'अणहारेण ति स्वदेशजाहाराभावेन इति, 'भंडसंकंतीति भाजनाद् भाजनान्तरसंक्रान्त्या खर्जुरादयोऽनाचरिताः, अभयादयस्तु आचरिता इति, परिणामान्तरेऽपि पृथिवीकायिका एव ते, केवलं अचेतना इति, कथं अन्यथा अचेतनपृथिवीकायपिण्डप्रयोजनाभिधानमिदं स्यात् , यथा “घट्टगडगलगलेवो एमादि पयोयणं बहुहा" इति ‘एवं' इत्यादि प्रागिव, तदेवं पञ्चैतानि सूत्राणि ॥ RECORRERNA For Private & Personal Use Only Aliainelibrary.org Jain Education Intelice!
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy