________________
सामाचा
रीशत
॥१२९॥
SUSMROSASTEREOS
चित्तत्वं प्रतिपादनात् , तथाहि-अथ क्षेत्रतस्तु आह-"जोयणसयं तु गंता अणहारेणं तु भंडसंकंती । वायागणिधूमेण य,18 लवणादिविद्धत्थं होइ लोणाई॥१॥" लवणादिकं वस्तु स्वस्वस्थानाद् गच्छत् प्रतिदिनं बहुबहुतरादिक्रमेण विध्वस्यमानं योज-16
सप्तानां छानशतात् परतो गत्वा सर्वथैव विध्वस्त-अचित्तं भवति । अहो ! शस्त्राभावे योजनशतगमनमात्रेणैव कथं अचित्तीभवति? प्रासुका
इत्याह-"अनहारेण" यस्य यदुत्पत्तिदेशादिकं साधारणं ततो व्यवच्छिन्नं, स्वोपष्टंभकाहारविच्छेदात् विध्वस्यते, तच्च लव-18 धिकारः णादिकं भाण्डसंक्रान्त्या पूर्वस्मात् भाजनाद् अपरभाजनेषु यद्वा पूर्वस्या भण्डशालाया अपरस्यां भण्डशालायां चंक्रम्यमाणं विध्वस्यते, तथा वातेन वा अग्निना वा महानसादौ धूमेन वा लवणादिकं विध्वस्तं भवति । "लोणाई" इत्यत्र आदिशब्दात् अमी द्रष्टव्याः । स्थानाङ्गसूत्रे (५४ पत्रे )
"हरियाल १मणोसिल २ पिप्पली य ३ खज़र ४ मुद्दिआ ५ अभया ।आइण्णमणाइण्णा तेऽवि हु एमेव नायबा ॥१॥ व्याख्या-हरिताल-मनःशिला-पिप्पली-खर्जूरा-एते प्रतीताः, मुद्रिका-द्राक्षा, अभया हरीतकी, एतेऽप्येवमेव लवणवत् योजनशतगमनादिभिः कारणैः अचित्तीभवन्तो द्रष्टव्याः, परं एके अत्र आचीर्णाः अपरे अनाचीर्णाः, तत्र पिप्पलीहरीतकीप्रभृतय आचीर्णा इति कृत्वा गृह्यन्ते, खजूरमुद्रिकादयः पुनरनाचीणों इति न गृह्यन्ते, अत्र सर्वेषां सामान्येन परिणमनकारणमाह
॥१२९॥ | "आरुहणे, ओरुहणे निसिअण गोणाइणं च गाउम्हा । भुमाहारच्छेए, उवक्कमेणेव परिणामो ॥१३॥” शकटे गवादिपृष्ठे च लवणादीनां यद्भूयोभूय आरोहणमवरोहणं च तथा यत्तस्मिन् शकटादी लवणादिभारोपरि मनुष्या
CRAIGARASHIKISHIRIS
For Private & Personal Use Only
Jain Education inte
www.jainelibrary.org