________________
शेषकल्पचूर्णौ पञ्चमोद्देशकेऽपि यथा-"अणाहार गाहीमो" अंकाइअं छला निवाईणं मूलं पंचमूलादिफलं अहामलय हरी-15 तगबहेडगादि से संति, अणाहारं मुक्त्वा जं अणंतं आहारमिति । पुनर्भणितं-अणाहारो मोअछल्ली मूलं च फलं च होइ अणाहारो पूर्वाध, 'मोकं' कायकी, 'छली' निंबादित्वक् 'मूलं च पंचमूलादिकं 'फलं' च आमलकबिभीतकादिकं एतत् सर्व अनाहारो भवतीति चूर्णिः। निशीथचूर्णां तु या, निंबादीनां छल्लिः-त्वक्, यच्च तेषामेव निंबोलिकादिफलं, यच्च तेषामेव मूलं एवमादिकं सर्वमनाहार इति । अत्र श्रीमेरुसुन्दरोपाध्यायकृत-बालावबोधात् श्रीमुनिसुन्दरसूरिकृतबालावबोधे |स्वादिममध्ये एतानि नव ९ वस्तूनि अधिकानि सन्ति, तथाहि-"कायफल १ बिडलवण २ पीपलीमूल ३ कपूर ४ संचल ५ |बहेडा ६ आमला ७ हिंगुलाष्टक ८ हिंगुलीनेविसउ ९ । पुनरेतस्माद् एतस्मिन् अनाहारकमध्येऽप्ययं ११ विशेष: तथाहि-"हलद १ उपलोट २ त्रिफला ३ आसगंध ४ गूगल ५ हरडेछालि ६ वउणिमूलि ७ पुंमाड ८ आछीमजीठ ९ बोल १० बीयउ ११ । तथा श्रीमेरुसुन्दरसूरिकृत-बालावबोधे पीपलीमूलं अनाहारमध्ये प्रोक्तमस्ति । श्रीमुनिसुन्दरसूरिकृत-बालावबोधे पीपलीमूलं स्वादिममध्ये प्रोक्तमस्ति । तथा तपागच्छीयरत्नशेखरसूरिणाऽपि श्राद्धविधिकौमुदीग्रन्थे अश-| नादीनामेवं विवेचनं लिखितमस्ति, तथाहि-अशनादिविभागश्चेत्थं-"अन्न-पक्वान्न-मंडक-सक्तुकादि-क्षुधोपशमनसमर्थम् | अशनं १ तक्रोदक-मद्यादि पानं २ फलेक्षुपृथुकसुखभक्षिकादि खाद्यं ३ स्वाद्यं शुंठी-हरितकी-पिप्पली-मरिच-जीरक-अजमक जातिफल-जावंत्री-कसेल्लक-कच्छकखदिरवटिका-ज्येष्ठीमधु-तज-तमालपत्र-एलची-लवंग-काठी-विडंग-बिडलवण-अजक
सामा०२२
Jain Education teme
253.
& Personal Use Only
L
ainelibrary.org