________________
सामाचारीशत
अशनादिनिर्णयाधिकारः
कम्।
॥१२७॥
HEGESS OIRES
अजमोद-कुलिंजण-पिप्पलीमूल-चिणीक-बाला-कञ्चरक-मुस्ता-कंटासेलियो-कर्पूर-संचल-हरडां-बिभीतक-कुंभटउ-बब्बूलधवखदिर-खेजडादिछलीपत्र-पूग-हिंगुलाष्टक-हिंगत्रेवीसो-पंचमूल-पुष्करमूल जवासकमूल-बावची-तुलसी-कपूरी-कंदादिकं जीरकं स्वभाष्यं ४ । प्रवचनसारोद्धाराभिप्रायेण खाद्यं, कल्पवृत्त्यभिप्रायेण तु स्वाद्यं, अजमकं खाद्यमिति, केचित् सर्व स्वाद्यं एला-कर्पूरादिजलवत् तत् द्विविधाहारप्रत्याख्याने कल्पन्ते । वेसण-विरयाली-सोया-कउठवडी-आमलागांठी
आंबागोली-कउठीय लीवूई-पत्र-प्रमुखखाद्यत्वादिना द्विविधाहारे न कल्पते, त्रिविधाहारे तु जलमेव कल्पते, तत्रापि हुंकानीरं साकरी-कपूर-एला-कच्छक-खदिरचूर्ण-कसेल्लक-पाडलादिजलं च नीतरितं गालितं वा नाऽन्यथा, शास्त्रेषु मधु-गुडशर्करा-खंडाद्यपि खाद्यतया, द्राक्षा-शर्करादिजलं तक्रादि च पानकतया उक्तं, परं द्विविधाहारादौ न कल्पते। उक्कं च तन्नागपुरीयगच्छप्रत्याख्यानभाष्ये___ "दक्खापाणाईअं, पाणं तह साइमं गुडाईअं । पढिअं सुअंमि तहवि ह, तित्तीजणगंति नायरियं ॥१॥" स्त्रिया संभोगे चतुर्विधाहारो न भज्यते, बालादीनां ओष्ठादिचुम्बने तु भज्यते । द्विविधाहारे तु तदपि कल्पते, प्रत्याख्यानं हि कावलिकाहारविषयमेव, न तु लोमाद्याहारविषयमपि । अन्यथा उपवासाचाम्लादेः वपुरभ्यङ्ग-गडुकरम्बबन्धनादिनाऽपि भङ्गप्रसङ्गात् ,, न चैवं व्यवहारो लोमाहारस्य निरन्तरं संभवेन प्रत्याख्यानाभावप्रसंगात् ४ अनाहारतया व्यवहियमाणानि यथा-पंचांग निंब १ मूल २ गडूची ३ कडू ४ किरिआतउ ५ अतिविष ६ कुडउ ७
॥१२७॥
For Private & Personal Use Only
Imjainelibrary.org
Jain Education interre