SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ अचिंतचिंतामणिकप्पभू-अस्स पंचमंगलमहासुअखंधस्स णं सुत्तत्थं पन्नत्तं । तं जहा-जे णं पंचमंगलमहासुअखंधे से णं सयलागमंतरोववत्ती तिलतिल्ल १ कमलमयरंद २ सबलोगपंचत्थिकायमिव ३ जहत्य किरियाणुवायसन्भूय गुणुक्कित्तणे जहिच्छियफलपसाहगे चेव परमथुइवाए सा य परमथुई केसिं कायवा सबजगुत्तमाणं सबजगुत्तमे अजे केइ भूए जे केइ भवंति जे केइ भविस्संति, ते सव्वेवि, अरिहंतादओ चेव, नो णं अन्नेति, ते अपंचहा-अरिहंते १ सिद्धे २ आयरिए ३ उवज्झाए ४ साहुणो अ५, तत्थ एएसिं चेव गच्छस्स सभाओ इमो, तं जहा-सनरामरासुरस्स णं सबस्स चेव जगस्स अट्टमहापाडिहेराइपूआइउवलक्खियं अण्णन्नसरिसमचिंतमप्पमेअं केवलाहिडिअं, पवरुत्तमतत्तं अरिहंति त्ति अरहंता अरिहंता ११॥ एवं अंतए एएसि नमुक्कारो 'एसो पंचनमुक्कारों' किं करिजा ? सवं पावं नाणावरणीआइकर्म निस्सेसं तं पयरिसेणं दिसो दिसि नासइ 'सवपावप्पणासणो' एस चूलाए पढमो उद्देसो "एसो पंचनमुक्कारो, सबपावप्पणासणो" किंविहो ऊं? मग्गे निवाणसुहसाहणिकखमो सम्मदंसणाइआराहओ, अहिंसालक्खणो धम्मोतं मे लाइजति मंगलं ममं भवाओ संसाराओ गमिज्जाओ तारिज वा मंगलं २ बद्धपुट्ठनिद्धत्तनिकाइ अदृपयारं कम्मरासि मे गालिजा विजविज्जत्ति मंगलं, १ एएसि सबेसि द अन्नेसिं च मंगलाणं किं! पढमं आइए अरिहंताईणं थुई चेव मंगलंत्ति समासत्थुत्ति" संघाचारवृत्तौ (२१८ पत्रे)॥ ॥ इति "होइ मंगलं" इति पाठनिषेधाधिकारः॥५२॥ ननु-अशन-पान-खादिम-स्वादिमानां आहाराणां विवेचनं कथं ज्ञायते ? । उच्यते-शास्त्रसम्मत्या तदवबोधात्, का शास्त्रसम्मतिः?, इत्याह-श्रीमत्खरतरगच्छाधिराज-श्रीजिनभद्रसूरिपट्टपूर्वाचलप्रभाकरश्रीजिनचन्द्रसूरिशिष्य-श्रीमेरुसु Jain Education Inter 24 qate & Personal Use Only Diwww.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy