________________
सामाचारीशतकम्।
गलंपाठ.
निषेधा
धिकार
॥१२४॥
"एअं तुजं पंचमंगलमहासुअखंधस्स वक्खाणं तं महया पबंधेणं अणंतगमपज्जवेहिं सुत्तस्स यपि हु भूआहिं निज़त्तिभासचूण्णीहिं जहेव अर्थतनाणदंसणधरेहिं तित्थयरेहिं वक्खाणितं तहेव समासओ वक्खाणिज्जतं आसि, अह अन्नया| कालपरिहाणिदोसेण ताओ निजृत्तिभासचूण्णीओ वुच्छिन्नाओ, इओ अ वच्चंतेणं कालसमएणं महड्डीपत्ते पयाणुसारी| वइरसामी नाम दुवालसंगसुअहरे समुप्पन्ने, तेणसो पंचमंगलसुयखंधस्स उद्धारो मूलसुत्तस्स मज्झे लिहिओ, मूल- सुत्तं पुण सुत्तत्ताए गणहरेहिं अत्थत्ताए अरिहंतेहिं भगवंतेहिं धम्मतित्थयरेहिं तिलोयमहिएहिं वीरजिणिदेहिं पन्नविअंति २। एस वुडसंपयाओ, इत्थ जत्थ जत्थ पयं पएणाणुलग्गं सुत्तालावगं न संबज्झइ तत्थ तत्थ सुअहरेहिं कुलिहिअदोसो न दायबो किं तु जो सो एअस्स अचिंतचिंतामणिकप्पभूअस्स महानिसीहसुअखंधस्स पुवायरिसो आसि, तहिं चेव खंडाखंडीए उद्देहिआएहिं हेउहिं बहवे पत्तगा परिसाडिआ तहावि अच्चंतसुमहत्थाइसयं इमं महानिसीहसुअखंधं कसिणपवयणस्स परमसारभूयं, परं तत्तं महत्थंतिकलिऊणं पवयणवच्छल्लत्तणेणं तहा भवसत्तोवयारअं च काउं, तहा य आयहिदुआए आयरिअहरिभद्देणं जं तत्थायरिसे दिटुं तं सर्व समईए सोहिउण लहिअंति, अन्नेहिं पि सिद्धसेणदिवायरवुड्डवाईजक्खसेणदेवगुत्तजसवद्धणखमासमणसीसरविगुत्तनेमिचंदजिणदासगणिखमगसच्चसिरिपमुहेहिं जुगप्पहाणसुअहरेहिं बहुमनिअमणं ति” । अत्र सूत्रं व्याख्यायते, अस्य व्याख्यानं-यदेव श्रीवज्रस्वामिना छेदग्रन्थमध्ये लिखितं तदेव भक्तिबहुमानातिशयतो विशेषतश्च बहुभव्यसत्त्वोपकारकमिति कृत्वा दश्यते । तथाहि
"से भयवं किमअस्स अचिंतचिंतामणिकप्पभूअस्स पंचमंगलमहासुअखंधस्स सुत्तत्थं पन्नत्तं ? गोयमा! इय एयस्स
-ALISARGAARRIAGE
Jain Education Inte
l l
Fo248Personal use only
jainelibrary.org