________________
श्रावकाणां | मुखवस्त्रिकाधिकारः ४९
*
*
सामाचा- चाणं दवाणं अविमोअणयाए विणयोणयाए गायलट्ठीए चक्खुफासे अंजलिपग्गहेणं मणस्स एगत्तीभावकरणेणं जेणेव रीशत- समणं भगवं महावीरे तेणेव उवागच्छति, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ, कम् । करित्ता वंदति नमंसति" इति ॥
पुनः-श्रीऔपपातिकसूत्रे (१४५ पत्रे) कोणिकभार्याः सुभद्राप्रमुखाः, तथाहि “समणं भगवं महावीरं पंचविहेणं ॥१२०॥
अभिगमेणं अभिगच्छंति, तं जहा-सच्चित्ताणं दवाणं विउसरणयाए, अचित्ताणं दवाणं अविउसरणयाए, विणओणताए गायलट्ठीए चक्खुफासे अंजलिपग्गहेणं मणसो एगत्तकरणेणं समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेंति, करित्ता वंदंति नमसंति" इत्यादि । अत्रेदं रहस्यम्-श्रावकाणां साधूपाश्रयादिप्रवेशे उत्तरासंगः प्रतिपादितोऽस्ति, श्रावि. काणां तु तत्रापि तदभावः, ततः कथं सामायिकादिक्रियायां उत्तरासंगः?, प्रत्युत सामायिकादौ उत्तरासंगोत्तारणं सर्वत्र प्रतिपादितमस्ति । यदुक्तं उपासकदशायां षष्ठाध्ययने ( ३७ पत्रे), तथाहि "तए णं से कुंडकोलिए समणोवासए अन्नया
कयाइ पुवावरण्हकालसमयंसि जेणेव असोगवणिआ जेणेव पुढविसेिलापट्टए तेणेव उवागच्छइ, उवागच्छित्ता नाममुद्दगं हैच उत्तरिजंगं च पुढविसिलापट्टए ठवेइ, ठवित्ता समणस्स भगवओ महावीरस्स अंतियं धम्मपन्नत्तिं उवसंपजिचाणं
विहरई" 'धम्मपन्नत्तीति' श्रुतधर्मप्ररूपणादर्शनगतसिद्धान्त इत्यर्थः, इति श्रीउपासकवृत्तौ षष्ठाध्ययने । पुनरत्रैवाऽधिकारे (३७ पत्रे) देवपरीक्षाऽनन्तरं “तेणं कालेणं तेणं समएणं सामी समोसढे, तए णं से कुंडकोलिए समणोवासए इमीसे काहाए लद्धद्वे समाणे हट जहा कामदेवो तहा निग्गच्छइ जाव पजुवासई" ॥ इति श्रीउपासकदशायां
HESAURUSAK
॥१२०॥
*
240
Jain Education et
Forate Personal Use Only
(Cljainelibrary.org