SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ CAR च्छित्ता थेरे भगवंते पंचविहेणं अभिगमेणं अभिगच्छंति, तं जहा-सचित्ताणं दवाणं विसरणयाए १ अचित्ताणं दवाणं अविउसरणयाए २ एगसाडिएणं उत्तरासंगकरणेणं ३ चक्खुप्फासे अंजलिप्पग्गहेणं ४ मणसो एगत्तीकरणेणं ५ जेणेव थेरा भगवंतो तेणेव उवागच्छंति, उवागच्छित्ता तिक्खुत्तो आयाहिणं पयाहिणं करेइ, करित्ता जाव तिविहाए पज्जुवासणाए पज्जुवासंति" इति श्रीभगवतीसूत्रे द्वितीयशतके पंचमोद्देशके (१३७ पत्रे)| अभिसेक्काओ हत्थिरयणाओ पच्चोरुहति, पच्चोरुहित्ता अवहट्टु पंच रायककुहाई, तं जहा-खग्गं १ छत्तं २ उप्फेसं ३ वाह-18 Mणाओ ४ वालवीअणं ५, जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छति, तं जहा-सचित्ताणं दवाणं विसरणयाए १ अचित्ताणं दवाणं अविउसरणयाए २ एगसाडियं उत्तरासंगकरणेणं ३ चक्खुफासे अंजलिपग्गहेणं ४ मणसो एगत्तभावकरणेणं ५ समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ, करित्ता वंदति नमंसति, वंदित्ता नमंसित्ता तिविहाए पज्जुवासणाए पजुवासति, तं जहा-काइआए वाइआए माणसिआए, इति श्रीऔपपातिके (१४१ पत्रे), इत्यादि ग्रन्थेषु श्रावकाणां साधूपाश्रयादिप्रवेशे उत्तरासंगः साक्षादुक्तोऽस्ति । ननु नामग्राहं प्रवेशानन्तरविधेयकृत्येषु श्राविकाणां तु प्रवेशेऽपि उत्तरासंगो नाऽस्ति, यदुक्तं श्रीभगवतीसूत्रे नवमशतके ३३ उद्देशे (४५७ पत्रे)| "तए णं सा देवाणंदा माहणी धम्मिआओ जाणप्पवराओ पच्चोरुहति २ बहुहिं खुजाहिं जाव महत्तरगवंदपरिक्खित्ता समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छति, तं जहा-सचित्ताणं दवाणं विउसरणयाए, अचि RESTE Jain Education tema 239vate & Personal use Only M w.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy