________________
सामाचारीशतकम्।
॥११६॥
SEASOSIREA PARURSUS
अतीव बहमाणो जाओ रायावि आउट्टावितो समणोवासगो जाओ” इति । श्री आवश्यकवृत्ती हारिभद्रयां एवमेव
मेव जिनप्रतिसम्बन्धो, नन्दीवृत्तौ अपि। इत्थमेव श्रीआवश्यकचूर्णावपि अर्हत्प्रतिमाधिकारे यथा-"चिती संज्ञाने" संज्ञानं उत्पद्यते काष्ठकर्मादिषु प्रकृतिं दृष्ट्वा "जहा अरिहंतपडिमाएसु इति, अरिहंता तित्थगरा तेसिं च तेसिं चेइआणि अरिहंत चेहआणि"
मापूजाफअरिहंतप्रतिमा इत्यर्थः । तथा क्षेत्रविचारप्रकरणे-साधर्मिकभक्ति १ जिनबिम्बप्रतिष्ठा २ पुस्तकभक्ति ३ तीर्थयात्रादिकं ४
लाधिकार सर्व प्रकटतयाऽस्ति, तथाहि "अह हज देसविरओ, सम्मत्तरओ रओ अ जिणवयणे। तस्स वि अणुबयाई, आरोविजंति
del ४८ सुद्धाई ॥ २९॥ अनिआणोदारमणो, हरिसवसविसटकंचुयकरालो । पूएइ गुरुं संघ, साहम्मियमाइ भत्तीए ॥३०॥ निअदबमपुर जिणिंदभवणं, जिनबिंबवरपइट्ठासु । विअरइ पसत्थपोत्थयसुतित्थतित्थयरजत्तासु ॥३१॥ अरिहंतसिद्धचेहअपवयणआयरिअसबसाइसु । निच्चं करेइ भत्तिं, तिगरणसुद्धेण भावेण ॥७॥" तथा पुनः श्रीउत्तराध्ययनचूी पुष्पपूजा, तथाहि "तित्थयरो अरिहंतो तस्स चेव भत्ती कायवा, सा च पूआवंदणाईहिं हवइ, पूअं च पुप्फामिसथुइ-पडिवत्तिमेएणं चउविहं पि जहासत्तीए कुज्जा इति, जो सो सोच्चा धम्मं पवयति सो आयरिएण भणइ-संदिसह किं मए काय ? आयरिआ तस्स सारं नाउण भणइ-चेइआणं विउलंपूअं करेहि,समणसंघस्स य णं घयगुलणारसिं पूअं करेहि", इत्यादि। एवं कल्पचूर्णौ चैत्यपूजासाधर्मिकभक्तिः प्रतिपादिता, तथाहि “भण्णइ जिणपूआए, कायवहो जइवि होइ उ कहिँवि ।
॥११६॥ तहवि भत्तीतिई] परिसुद्धा, गिहीण कूवाहरणयोगा ॥१॥ असदारंभपवित्ता जंच गिही तेण तेसि विन्नेया। तन्निवित्ति फलच्चिअ एसा परिभावणायमिमं ॥२॥” इति गाथाद्वयं श्रीस्थानाङ्गवृत्तौ (११० पत्रे) श्रीअभयदेवसूरिभिः प्रोचे।
Jain Education
For Piv232onal use Only
A
ww.jainelibrary.org