SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ सामाचारीशतकम्। ॥११६॥ SEASOSIREA PARURSUS अतीव बहमाणो जाओ रायावि आउट्टावितो समणोवासगो जाओ” इति । श्री आवश्यकवृत्ती हारिभद्रयां एवमेव मेव जिनप्रतिसम्बन्धो, नन्दीवृत्तौ अपि। इत्थमेव श्रीआवश्यकचूर्णावपि अर्हत्प्रतिमाधिकारे यथा-"चिती संज्ञाने" संज्ञानं उत्पद्यते काष्ठकर्मादिषु प्रकृतिं दृष्ट्वा "जहा अरिहंतपडिमाएसु इति, अरिहंता तित्थगरा तेसिं च तेसिं चेइआणि अरिहंत चेहआणि" मापूजाफअरिहंतप्रतिमा इत्यर्थः । तथा क्षेत्रविचारप्रकरणे-साधर्मिकभक्ति १ जिनबिम्बप्रतिष्ठा २ पुस्तकभक्ति ३ तीर्थयात्रादिकं ४ लाधिकार सर्व प्रकटतयाऽस्ति, तथाहि "अह हज देसविरओ, सम्मत्तरओ रओ अ जिणवयणे। तस्स वि अणुबयाई, आरोविजंति del ४८ सुद्धाई ॥ २९॥ अनिआणोदारमणो, हरिसवसविसटकंचुयकरालो । पूएइ गुरुं संघ, साहम्मियमाइ भत्तीए ॥३०॥ निअदबमपुर जिणिंदभवणं, जिनबिंबवरपइट्ठासु । विअरइ पसत्थपोत्थयसुतित्थतित्थयरजत्तासु ॥३१॥ अरिहंतसिद्धचेहअपवयणआयरिअसबसाइसु । निच्चं करेइ भत्तिं, तिगरणसुद्धेण भावेण ॥७॥" तथा पुनः श्रीउत्तराध्ययनचूी पुष्पपूजा, तथाहि "तित्थयरो अरिहंतो तस्स चेव भत्ती कायवा, सा च पूआवंदणाईहिं हवइ, पूअं च पुप्फामिसथुइ-पडिवत्तिमेएणं चउविहं पि जहासत्तीए कुज्जा इति, जो सो सोच्चा धम्मं पवयति सो आयरिएण भणइ-संदिसह किं मए काय ? आयरिआ तस्स सारं नाउण भणइ-चेइआणं विउलंपूअं करेहि,समणसंघस्स य णं घयगुलणारसिं पूअं करेहि", इत्यादि। एवं कल्पचूर्णौ चैत्यपूजासाधर्मिकभक्तिः प्रतिपादिता, तथाहि “भण्णइ जिणपूआए, कायवहो जइवि होइ उ कहिँवि । ॥११६॥ तहवि भत्तीतिई] परिसुद्धा, गिहीण कूवाहरणयोगा ॥१॥ असदारंभपवित्ता जंच गिही तेण तेसि विन्नेया। तन्निवित्ति फलच्चिअ एसा परिभावणायमिमं ॥२॥” इति गाथाद्वयं श्रीस्थानाङ्गवृत्तौ (११० पत्रे) श्रीअभयदेवसूरिभिः प्रोचे। Jain Education For Piv232onal use Only A ww.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy