________________
परिहिओ । सुसुराईसु अणुगम्ममाणेसु महयाधूवकुसुमबलिगंधोवहारेसु कालागुरुपवरघूवसुस्सरादेअजगीअवाइअरवेणं ॥ अल्लो जिणाययणं"ति, तथा आवश्यकचूर्णी (३९६ पत्रे) श्रीवज्रस्वामिभिरपि दशपूर्वधरैः स्वयं आकाशमुत्पत्य हताशनात पुष्पाणि आनीय श्रावकाणां दत्त्वा जिनप्रतिमायाः पूजा पर्यषणापर्वणि कारिता. तथाहि-"एवं पच्छा उप्पइओ भगवं, पत्तो पुरियं नयरिं, तत्थ सुभिक्खं तत्थ य सावगा बहुगा, एवं तत्थ उल्लाहा, तत्थ य राया तच्चनिअसतो, तत्थ य अम्हच्चयाणं सड्डाणं तेसिं च वरुट्ठएण मल्लारुभणाणि बटुंति, सवत्थ तच्चन्नियसड्डा पराजीयंती, ताहे तेहिं राया पुष्पाणि वाराविओ, पज्जोसवणाए सड्डा अद्दण्णा, जतो पजोसवणाए पुप्फाणि नस्थित्ति, ताहे सबालवुड्डा वयरसामि उवद्विआ, तुब्भे जाणह जइ तुन्भेहिं जाणएहिं पवयणं ओहामिजइ, एवं बहुप्पगारं भणिए ताहे उप्पइओ माहेसरिं गओ, तत्थ य हुयासणगिहं नाम वाणमंतरं, तत्थ कुंभो पुप्फाण उद्वेइ, तत्थ भगवओ पितुमित्तो तडितु, तत्थ गतो, सो संभंतो भणइ-किमागमणपयोअणं ?, भगवता भणितं-पुप्फेहिं पयोअणं, सो भणइ अणुग्गहो, ता तुब्भे गहेह जाव एमि, पच्छा चुल्लहिमवंते सिरिसगासं गओ, सिरीए चेइअअच्चणिया-निमित्तं पउमं छिण्णगं, ताहे |सिरीए वंदित्ता निमंतिओ, तं गहाय अग्गिहरं एति, तत्थ कुंभं पुष्फाण छोढण अण्णाणि तु सारियाणि, एवं जंभगगणप[रि]वुडो दिवेण गीअगंधवनिनाएणं आगतो आगासेणं, तस्स य पउमस्स बेटे वइरसामी, तत्थ तच्चण्णिया भणंतिअम्हं एंतं पाडिहेरं, अग्धं गहाय निग्गया, तं विहारं बोलेता अरिहंतघरं गया, तत्थ देवेहिं महिमा कया, तत्थ लोगस्स
HORROR
Jain Education in
2
31
Personal Use Only
ww.jainelibrary.org