SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ सामाचा- रीशत ४८ ॥११५॥ पूर्व देवपूजाशत्रुजयादियात्राकरणस्य मिथ्यादुष्कृतं दाप्यते तत् कस्मिन् । ४५ । तैलचूर्णादिमध्ये वस्त्रादि मलिनानि जिनप्रतिक्रियन्ते तत् कस्मिन् ॥४६॥ एवं शतशः कर्तव्यानि क्रियमाणानि दृश्यन्ते, अत्रेदं रहस्यम्-येषु आगमेषु एतानि सन्ति | मापूजाफते आगमास्तैर्न मन्यन्ते, मन्यमानागमेषु न सन्ति तानि, ततो यदि एतानि तैः क्रियन्ते, तदा एतद्गर्भिता आगमा अपिलाधिकारः माननीयाः, नो चेदेतानि कार्याणि न करणीयानि, तथा यानि दुष्टाचरणानि क्रियन्ते तानि कस्मिन् ग्रन्थे प्रोकानि सन्ति। ॥ इति पञ्चचत्वारिंशदागममाननाधिकारः॥४७॥ ननु-वार्तमानिकेषु गच्छेषु [अजातेषु निर्विरोधैः आत्मगवेषकैः पापभीरुभिः पूर्वसूरिभिः प्राक्तनग्रन्थेषु जिनप्रतिमा-| पूजा तत्फलादिकं च प्रतिपादितमस्ति ?, उच्यते-शतशः स्थानेषु तन्निरूपितमस्ति, तत्रार्थे-श्रीमहानिशीथसूत्रे द्रव्यपूजाफलं यथा-"काउंपि जिणायतणेहिं मंडिअं सबमेइणीपीठं दाणाइ चउक्केणं सुदृ वि गच्छिज अच्चुअंन पुरओ॥१॥" तथा श्रीपञ्चचैत्ये गाथात्रयं चैत्यभेदपञ्चकनिरूपकं यथा___ "भत्ती १ मंगलचेइ २ निस्सकड ३ अनिस्सचेईए वावि ४ । सासयचेइअ५ पंचम-मुवइई जिणवरिंदेहिं ॥१॥ ४ गिह जिणपडिमाभत्ती, चेईअं१ उत्तरंगघडिअंमि । जिणबिंबे मंगलचेईयंति २ समयन्नुणो विति ॥२॥ निस्स कडंगच्छस्स य निस्सिनं ३ तदिअरं अनिस्सकडं ४ सिद्धाययणं च इमं ५ चेइअपणगं विणिदिदं ॥३॥ इति । पुनः-श्रीनिशीथमध्यखण्डे १५ उद्देशे धूपकुसुमबलिपूजा यथा-"तओ विहिणा न्हाओ परमसुरभियपोत्तियजुगल ॥११ indicaron Inter For Private Personal Use Only asww.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy