________________
सामाचा- रीशत
४८
॥११५॥
पूर्व देवपूजाशत्रुजयादियात्राकरणस्य मिथ्यादुष्कृतं दाप्यते तत् कस्मिन् । ४५ । तैलचूर्णादिमध्ये वस्त्रादि मलिनानि जिनप्रतिक्रियन्ते तत् कस्मिन् ॥४६॥ एवं शतशः कर्तव्यानि क्रियमाणानि दृश्यन्ते, अत्रेदं रहस्यम्-येषु आगमेषु एतानि सन्ति | मापूजाफते आगमास्तैर्न मन्यन्ते, मन्यमानागमेषु न सन्ति तानि, ततो यदि एतानि तैः क्रियन्ते, तदा एतद्गर्भिता आगमा अपिलाधिकारः माननीयाः, नो चेदेतानि कार्याणि न करणीयानि, तथा यानि दुष्टाचरणानि क्रियन्ते तानि कस्मिन् ग्रन्थे प्रोकानि सन्ति।
॥ इति पञ्चचत्वारिंशदागममाननाधिकारः॥४७॥ ननु-वार्तमानिकेषु गच्छेषु [अजातेषु निर्विरोधैः आत्मगवेषकैः पापभीरुभिः पूर्वसूरिभिः प्राक्तनग्रन्थेषु जिनप्रतिमा-| पूजा तत्फलादिकं च प्रतिपादितमस्ति ?, उच्यते-शतशः स्थानेषु तन्निरूपितमस्ति, तत्रार्थे-श्रीमहानिशीथसूत्रे द्रव्यपूजाफलं यथा-"काउंपि जिणायतणेहिं मंडिअं सबमेइणीपीठं दाणाइ चउक्केणं सुदृ वि गच्छिज अच्चुअंन पुरओ॥१॥" तथा श्रीपञ्चचैत्ये गाथात्रयं चैत्यभेदपञ्चकनिरूपकं यथा___ "भत्ती १ मंगलचेइ २ निस्सकड ३ अनिस्सचेईए वावि ४ । सासयचेइअ५ पंचम-मुवइई जिणवरिंदेहिं ॥१॥ ४ गिह जिणपडिमाभत्ती, चेईअं१ उत्तरंगघडिअंमि । जिणबिंबे मंगलचेईयंति २ समयन्नुणो विति ॥२॥ निस्स
कडंगच्छस्स य निस्सिनं ३ तदिअरं अनिस्सकडं ४ सिद्धाययणं च इमं ५ चेइअपणगं विणिदिदं ॥३॥ इति । पुनः-श्रीनिशीथमध्यखण्डे १५ उद्देशे धूपकुसुमबलिपूजा यथा-"तओ विहिणा न्हाओ परमसुरभियपोत्तियजुगल
॥११
indicaron Inter
For Private Personal Use Only
asww.jainelibrary.org