SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ से जिनप्रतिमावन्दनपूजादीनां श्रावकाणां प्रत्याख्यानं कार्यते तत् कस्मिन् ?।२४। चैत्राश्विनमासयोः अस्वाध्यायो गण्यते || सूत्रपठनादौ तत् कस्मिन् १।२५। निन्द्यनिषिद्धकुले साधुभिः आहारो गृह्यते तत् कस्मिन्०१।२६। श्रावका एकादशप्रतिमां विना भिक्षां याचन्ते तत् कस्मिन् ? । २७ । श्रावकाः प्रतिक्रमणादि कुर्वन्तः प्रथममीर्यापथिकी प्रतिक्रमन्ति तत् कस्मिन् ? । २८ । श्रावकैः करेमि भन्ते! इत्यादि दण्डकोच्चारणं क्रियते तत् कस्मिन् ? १२९। ईर्यापथिकी तस्सोत्तरीलोकस्योद्योतकरवन्दनकप्रभृतीनां पाठः कथ्यते तत् कस्मिन् ?।३०। प्रत्याख्याने आकाराः कथ्यन्ते तत् कस्मिन् ? ||३१ श्रावकैः वंदित्तुसूत्रं प्रतिक्रमणे कथ्यते तत् कस्मिन् १।३२ प्रतिक्रमणादिक्रियां कुर्वद्भिः श्रावकैः उपवेशनोत्थानादिकायचेष्टा क्रियते तत् कस्मिन् ? । ३३ । उच्छिष्टान्नं गृह्यते तत् कस्मिन् । ३४ । श्रावकैश्चोलपट्टको धियते तत कस्मिन् ? । ३५ । शेषकाले पीठफलकपट्टिकादिपरिभोगः क्रियते तत् कस्मिन् ?।३६। साधुश्राद्धानां आलोचनादि प्रायश्चित्तं च प्रदीयते तत् कस्मिन् ? ।३७। पौषधादिग्रहणपारणविधिः साम्प्रतं विधीयते तत् कस्मिन् ? ॥३८ । सामायिकदण्डके दुविहं तिविहेणमित्येवाऽस्ति सिद्धान्ते,न तु मणेणमित्यादियुक्तिः परं साम्प्रतं क्रियते तत् कस्मिन् ? ॥३९॥ कायमुखवस्त्रिकादीनां पंचविंशतिः २५ प्रतिलेखनाः क्रियते तत् कस्मिन् ? ॥४०॥ साधर्मिकाणां हस्ते गृहे वा खण्डपुटकाः प्रदीयन्ते द्रम्मादीनां वा लम्भनिका क्रियते तत् कस्मिन् । ४१श्रीपर्युषणापर्वणि लोकसमक्षं छेदग्रन्थरूपं श्रीकल्पसूत्रं वाच्यते तत् कस्मिन् । ४२। लौकिकटिप्पनकोपरि दीक्षादिमुहूर्त गण्यते, द्वादशमासवृद्ध्या पर्युषणापर्व क्रियते तत् कस्मिन् ? ॥४३॥ नव्योपाश्रयाः कार्यते तत् कस्मिन् ॥४४॥ अन्यगच्छाद् उग्राह्य यदाऽऽत्मीयः श्रावकः क्रियते तदा सरकर सामा०२० Jain Education Inter For 229.onal Use Only VIw.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy