________________
से जिनप्रतिमावन्दनपूजादीनां श्रावकाणां प्रत्याख्यानं कार्यते तत् कस्मिन् ?।२४। चैत्राश्विनमासयोः अस्वाध्यायो गण्यते ||
सूत्रपठनादौ तत् कस्मिन् १।२५। निन्द्यनिषिद्धकुले साधुभिः आहारो गृह्यते तत् कस्मिन्०१।२६। श्रावका एकादशप्रतिमां विना भिक्षां याचन्ते तत् कस्मिन् ? । २७ । श्रावकाः प्रतिक्रमणादि कुर्वन्तः प्रथममीर्यापथिकी प्रतिक्रमन्ति तत् कस्मिन् ? । २८ । श्रावकैः करेमि भन्ते! इत्यादि दण्डकोच्चारणं क्रियते तत् कस्मिन् ? १२९। ईर्यापथिकी तस्सोत्तरीलोकस्योद्योतकरवन्दनकप्रभृतीनां पाठः कथ्यते तत् कस्मिन् ?।३०। प्रत्याख्याने आकाराः कथ्यन्ते तत् कस्मिन् ? ||३१ श्रावकैः वंदित्तुसूत्रं प्रतिक्रमणे कथ्यते तत् कस्मिन् १।३२ प्रतिक्रमणादिक्रियां कुर्वद्भिः श्रावकैः उपवेशनोत्थानादिकायचेष्टा क्रियते तत् कस्मिन् ? । ३३ । उच्छिष्टान्नं गृह्यते तत् कस्मिन् । ३४ । श्रावकैश्चोलपट्टको धियते तत कस्मिन् ? । ३५ । शेषकाले पीठफलकपट्टिकादिपरिभोगः क्रियते तत् कस्मिन् ?।३६। साधुश्राद्धानां आलोचनादि प्रायश्चित्तं च प्रदीयते तत् कस्मिन् ? ।३७। पौषधादिग्रहणपारणविधिः साम्प्रतं विधीयते तत् कस्मिन् ? ॥३८ । सामायिकदण्डके दुविहं तिविहेणमित्येवाऽस्ति सिद्धान्ते,न तु मणेणमित्यादियुक्तिः परं साम्प्रतं क्रियते तत् कस्मिन् ? ॥३९॥ कायमुखवस्त्रिकादीनां पंचविंशतिः २५ प्रतिलेखनाः क्रियते तत् कस्मिन् ? ॥४०॥ साधर्मिकाणां हस्ते गृहे वा खण्डपुटकाः प्रदीयन्ते द्रम्मादीनां वा लम्भनिका क्रियते तत् कस्मिन् । ४१श्रीपर्युषणापर्वणि लोकसमक्षं छेदग्रन्थरूपं श्रीकल्पसूत्रं वाच्यते तत् कस्मिन् । ४२। लौकिकटिप्पनकोपरि दीक्षादिमुहूर्त गण्यते, द्वादशमासवृद्ध्या पर्युषणापर्व क्रियते तत् कस्मिन् ? ॥४३॥ नव्योपाश्रयाः कार्यते तत् कस्मिन् ॥४४॥ अन्यगच्छाद् उग्राह्य यदाऽऽत्मीयः श्रावकः क्रियते तदा
सरकर
सामा०२०
Jain Education Inter
For 229.onal Use Only
VIw.jainelibrary.org