SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ सामाचारीशतकम्। -CROREGRESCRE ॥११४॥ ४७ SANSARSORRRRRRESS ननु-ये एकत्रिंशद् द्वात्रिंशद्वा सिद्धान्तान् मानयन्ति, न पश्चचत्वारिंशत् ते स्वमानितसिद्धान्ताऽनुक्तान्यपि कर्त-18 इति पूर्वाव्यानि कुर्वन्ति न वा? उच्यते-शतशः कुर्वन्ति, ततस्तेषां प्रत्यक्षं वचनोक्तौ विरोधः, तत्रार्थे ते प्रष्टव्या इत्थं-भोः श्रावका चार्यग्रन्थनमस्कारान् गुणयन्ति तत् कस्मिन् सिद्धान्ते प्रोक्तमस्ति ? । १। श्रावकाणां सांप्रतं क्रियमाणप्रतिक्रमणादिविध्यनुक्रमः सम्मतिः क्रियते तत् कस्मिन् ?।२। श्रावकैर्मुखवस्त्रिका गृह्यते तत् कस्मिन् ?।३साधुभिः पुस्तकादीनि रक्ष्यन्ते तत् कस्मिन् ? अधिकार ।४। ओघ १ कल्प २ चोलपट्टक ३ मुखवस्त्रिका ४ मानं क्रियते तत् कस्मिन् । ५। पात्रकाणां लेपनं क्रियते तत् कस्मिन् ? । ६ । अलसेलरोगानादिकूपिका रक्ष्यते तत् कस्मिन्०१।७। त्रिपणे दवरको दीयते तत् कस्मिन् ॥ ८॥ झोलिकायां ग्रन्थिः प्रदीयते तत् कस्मिन् ? । ९। गोचरीगमने वामबाहौ झोलिका स्थाप्यते तत् कस्मिन् ? । १०।। साध्वादिभिर्मुखवस्त्रिका पाशकदवरकाभ्यां कर्णयोर्धार्यते तत् कस्मिन् । ११ । श्रावका यदा वन्दन्ते तदा साधुभिहङ्कारः क्रियते तत् कस्मिन्०१।१२। पटीप्रावरणे वामस्कन्धे आद्रियते, दक्षिण उद्घाटितो रक्ष्यते तत् कस्मिन् । १३ । ओघे ऊर्णादिदशिका बध्यन्ते तत् कस्मिन् ? । १४ । त्रिपणे कण्ठको बध्यते तत् कस्मिन्० १ । १५ । कटौ साधु-टू भिर्दवरको बध्यते तत् कस्मिन् । १६ । मषीभाजनं रक्ष्यते तत् कस्मिन् । १७ । गोचरी कुर्वतां [पर्यटतां ] साधूनां है पश्चाद् गृहस्था भ्रमन्ति तत् कस्मिन् ? । १८ । आयोः साधून आपृच्छय विहरणार्थ यान्ति तत् कस्मिन् । १९ ॥१४॥ आर्याणामुपकरणानि मानोपेतानि क्रियन्ते तत् कस्मिन् ? । २० । पानीयं प्रासुकं कियत् कालं तिष्ठति तत् कस्मिन् ? || २१ । पक्वान्नं कियत्कालमविनष्टं सत्तिष्ठति तत् कस्मिन् ? ॥२२॥ छिम्पकादिधौतवस्त्रधावनं गृह्यते तत् कस्मिन् ? । २३।। E CRECHARG Jain Education at ForP228sonal use only ww.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy