________________
Jain Education Inte
पमज्जित्ता ठवेइ, एवं बहुएणं वि कालेणं न परितप्पई” इति आदान- निक्षेपणासमितौ दृष्टान्तः । इत्थमेव व्यवहारचूर्णौ अष्टमोद्देश केऽपि यथा-दंडगगाहा सुत्तपयाणि गहिआणि थेरो नाम जराए जिणो अट्टावणानिमित्तं छण्हा परितावणा पत्राणार्थं छत्तयं गिण्हति दंडस्स कारणं पुण वत्तंति दंडादीणं गहणकारणं निसीहे कप्पे अ भणिअं, सो पुणकारणं उवगरणं ठवेइ एसा पुच्छा उच्यते सो दीहो दंडओ थूगेरो अ सो तं दुग्गोवग्घाइवारणा निमित्तं परिवहति सेसाउ गाहा उ कंठा" इत्यादि । पुनर्विस्तरार्थिना श्रीनिशीथ श्री अनुयोगद्वारश्रीप्रवचनसारोद्धारादयो ग्रन्था द्रष्टव्याः । ननु साधूनां चतुर्दशोपकरणानि प्रतिपादितानि, तन्मध्ये दण्डकस्तु नाऽस्ति किमिति गृह्यते ? सत्यं, यद्यपि तु उपधिश्चतुर्दशधा एव परं औपग्रहीको पधिः बहुधाऽस्ति, तत्र दण्डकस्य प्रतिपादनात् । यदुक्तं श्रीपंचवस्तुकस्वोपज्ञवृत्तौ ( १२८ पत्रे ) श्रीहरिभद्रसूरिभिः तथाहि - उक्त ओघोपधिः औपग्रहिकमाह - " पीढग निसज्ज दंडग, पमज्जणी घट्टए डगलमाई । पिप्पलग सूई नहरणि, सोहणगदुगं जहण्णो उ ॥ ८३४ ॥” व्याख्या - पीठकं काष्ठछगणात्मकं लोकसिद्धमानं, त्रेहवत्यां वसतौ वर्षाकाले वा प्रियते इति औपग्रहिकं, संयतीनां तु आगताभ्यागतसाधुनिमित्तमिति, निषद्या पादपुञ्छनं प्रसिद्धप्रमाणं, जिनकल्पिकादीनां न भवति, निषीदनाभावात्, दण्डकोऽप्येवमेव, नवरं निवारणाऽभावात् एषः, प्रमार्जनी वसतेर्दण्डक पुञ्छनाभिधाना एव, 'घट्टकः' पात्रमुखादिकरणाय लोहमयः, 'सूची' शीवनादिनिमित्तं वेण्वादिमया, नखरदनी प्रतीता लोहमय्येव, शोधनकद्वयं कर्णशोधन कदन्तशोधनकाभिधानं लोहमयादि, जघन्यस्तु अयं जघन्यः औपग्रहिकः खलु उपधिरिति गाथार्थः इति वृत्तौ ॥ ॥ इति साधूनां दण्डकग्रहणाधिकारः ॥ ४६ ॥
227
& Personal Use Only
www.jainelibrary.org