________________
S
सामाचारीशतकम्।
॥११३॥
SISUSTUS
वयणेणं ॥ २११॥ व्याख्या-इदानीं ते साधर्मिकसमीपे प्रविशन्तः, 'भत्तद्विअ त्ति' भुक्त्वा तथा 'आवस्सग सोहेति साधूनां आवश्यकं च-कायिकोच्चारादि 'शोधयित्वा' कृत्वेत्यर्थः, अतो अपराह्नसमये आगच्छन्ति, येन वास्तव्यानां भिक्षा- दण्डकग्रहटनाद्याकुलत्वं न भवति, वास्तव्या अपि कुर्वन्ति, किं इत्यत आह 'अब्भुट्ठाणं'ति तेषां प्रविशतां अभ्युत्थानादि कुर्वन्ति, णाधिकार: 'दंडादिताण-गहणं'ति दण्डकादीनां ग्रहणं कुर्वन्ति, कथं ? 'एगवयणेणं'ति एकेनैव वचनेन उक्ताः सन्तः पात्रकादीन् । ४६ समर्पयन्ति, वास्तव्येनोक्ते मुश्चस्वेति ततश्च मुश्चन्ति, अथ न मुञ्चति एकवचनेन ततो न गृह्यन्ते, मा भूत् प्रमादः इति । श्रीआवश्यकबृहद्वृत्तौ हारिभद्यामपि (५१२ पत्रे ) यथा
"जे तुझं भाइणिज्जा ते आगया विआलोत्ति न पविट्ठा, तेणं कहि तुट्ठो, इमेसिपि रतिं सुभेण अज्झवसाणेण चउण्हवि केवलनाणं समुप्पन्नं । पभाए आयरिआ दिसाउ पलोएइ एत्ताहे मुहत्तेणं एहिंति, पोरिसिसुत्तं मण्णे करेंति अच्छंति, उग्घाडाए अत्थपोरिसित्ति, अतिचिराविते य ते देवकुलिअं गया, ते वीअराया न आढायंति, दंडओ अणेण ठविओ पडिक्कतो आलोइए भणति-कओ वंदामि ? भणंति-जओ मे पडिहायति, सो चिंतेइ-अहो दुद्रुसेहा निल्ल जत्ति"। इत्यादि । एवं श्रीआवश्यकचूर्णावपि, तथाहि-उग्घाडाए अत्थ पोरसिं तं अतिचरावि ते देउलिअं गया ते वीयरागाणा ढायंति दंडउ ठविओ पडिकतो" इत्यादि । एवमेव श्रीदशाश्रुतस्कन्धचूर्णावपि भिक्षुप्रतिमाऽधिकारे, तथाहि
॥११३॥ | एगस्स आयरियस्स सयासे एगो सेविसुओ पवइओ, सेहो पंचण्हं संजयसयाणं जो जो साहू एति तस्स दंडगं गहाय ठवेइ, एवं तस्स उहितिगस्स अच्छंतस्स अन्नो एति अन्नो जाति, तहावि सो भयवं! अतुरिअं अचवलं उवरिं दिवा य ।
Jain Education International
For Private & Personal use only
www.jainelibrary.org