________________
श्रीप्रश्नव्याकरणप्रथमसंवरद्वारे पश्चमभावनाद्वारे (१०१ पत्रे) साधो रजोहरणादिवत् दण्डकस्याऽपि संयमोपकरणत्वेन प्रोक्तत्वात् , तथाहि "पंचमं आयाणनिक्खेवण समिई, पीढ १ फलग २ सिज्जा ३ संथारग ४ वत्थ ५ पत्त ६ कंबल ७ दंडग ८ रयहरण ९ चोलपट्टग १० मुहपोत्तिग ११ पायपुंछणादी १२ दुवालसविहं एयंपि संजमस्स उववूहणद्रयाए वातातवदंसमसगसीअपरिरक्खणट्ठाए उवगरणं रागदोसरहि परिहरितवं", व्याख्या-(११२ पत्रे )-'पंचमति | पंचम भावनावस्तु आदाननिक्षेपसमितिलक्षणं, एतदेवाह-पीठादि द्वादशविधं उपकरणं प्रसिद्धं, 'एयंपी'ति एतदपि अनन्तरोदितं उपकरणं, अपिशब्दादन्यदपि संयमस्य उपबृंहणार्थतया-संयमपोषणाय तथा वाताऽऽतपदंशमशकशीतपरिरक्षणार्थतया, उपकरणं-उपकारक उपधि रागद्वेषरहितं क्रियाविशेषणमिदं 'परिहरिअवंति परिभोक्तव्यं, न विभूपादिनिमित्तमिति भावना । एवं श्रीदशवैकालिकसूत्रेऽपि (१५५ पत्रे) “से भिक्खू वा भिक्खुणी वा संजयविरयपडि-4 हयपञ्चक्खायपावकम्मे दिआ वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा से कीडं वा पयंगं वा| कुंथु वा पिपीलियं वा हत्थंसि वा पायंसि वा बाहुँसि वा ऊरुसि वा उदरंसि वा सीसंसि वा वत्थंसि वा पडिग्गहंसि वा| कंबलंसि वा पायपुंछणंसि वा रयहरणंसि वा गोच्छगंसि वा उंडगंसि वा दंडगंसि वा पीढगंसि वा फलगंसि वा सेजंसि वा संथारगंसि वा अन्नयरंसि वा तहप्पगारे उवगरणयाए तओ संजयामेव पडिलेहिअ पडिलेहिअ पमजिअ पमन्जिअ एगंत-12
मवणेजा नोणं संघायमावजेजा ॥७॥ एवं श्रीभगवतीसूत्रेऽपि दण्डग्रहणं साधूनामुपदिष्टं । इत्थमेव श्रीओघ-18 द नियुक्तिसूत्रवृत्तावपि, (८७ पत्रे) "भत्तहिअ आवस्सग, सोहेउं तो अइंति अवरण्हे । अन्भुट्टाणं दंडा-इआण गहणेक्क
ARRRRRRRR
Jain Education Inten
99
inal Use Only
Miww.jainelibrary.org