SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ सामाचारीशतकम् । इत्ताण अत्थिताणं वायावेइ तत्थत्थवेत्ति अप्पाणए वा गच्छे ठितया गिलाणइ ताण व गच्छे वायावेइ अह तेर्सि आयरि- | साधूनां याणं मोत्तुं अन्नो नत्थि वायणसमत्थो ते अ अघाडजोगवाही ताहे भणइ, कालं सोहेजह जत्तिआणि दिवसाणि दिणाणि दण्डकमहकालो सोहिओ तत्तिआणि दिवसाणि उद्देसणकालो एगदिवसेण उदिस्सिस्सामो जत्तिआणि दिवसाणि पमाओ कालग्ग-12 णाधिकार हणे कओ, तत्तिआणि दिवसाणि उद्देसणकाला नो उद्दिसिज्जति, जे पुण अणागाढइ ता तेसिं निक्खिप्पई" तथा समवा ४६ याङ्गसूत्रेऽपि उपासकदशाङ्गस्वरूपप्ररूपणाधिकारे साक्षादेव श्रावकाणां उपधानानि उक्तानि, तथाहि-"उवासगाणं च सीलवयवेरमणपच्चक्खाणपोसहोववासपडिवजणयाओ सुअपरिग्गहो तवोवहाणाई पडिमाओ" इति । अत्र वृत्त्येकदेशो 8| यथा-श्रुतं-परिग्रहः, तप-उपधानानि प्रतीतानि उपलक्षणाद् व्यवहारवृत्तौ अपि यथाश्रुतग्रहण उपधानं कार्यमिति ॥ ॥११२॥ GRASRISAISIAIS त योगोपधानवहनाधिकार का अपि यथाश्रुतग्रहण कुत्राप्यस्ति ?, किंवा ननु-दण्डकः कुत्राप्यस्ति ?, किंवा एवमेव गृह्यते ? उच्यते-श्रीप्रश्नव्याकरणसूत्रे (१२२ पत्रे ) एतस्य प्रकटं प्रतिपादनाद् युक्तमेव साधुना तद् ग्रहणं, तथाहि-"न य अचिअत्तभत्तपाणं अचियत्तपीढफलगसेज्जासंथारगवत्थपत्तकंबल-15 दंडगरयहरणनिसेजचोलपट्टगमुहपोत्तियपायपुंछणाइ भायणभंडोवहिउवगरणं ॥" व्याख्या-(१२६ पत्रे)'न च' नैव च 'अचिअत्तस्स'त्ति अप्रीतिकारिणो गृहं प्रविशति, न च-नैव च 'अचियत्तस्स'त्ति अप्रीतिकारिणः सत्कं गृह्णाति भक्त-15 झापानं, न च 'अचियत्तस्स'त्ति अप्रीतिकर्तुः सेवते-भजते, पीठफलकशय्यासंस्तारकवस्त्रपात्रकम्बलदण्डकरजोहरणनि षद्याचोलपट्टकमुखपोतिकापादप्रोञ्छनादिभाजनभाण्डोपध्युपकरणं" इति श्रीप्रश्नव्याकरणे तृतीयसंवरद्वारे । पुनः ॥११२॥ Jain Education Inten 19245 Personal use Only X w.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy